________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा / 719 उच्चैःकृत्य-उच्चैः कृत्वा। उच्चैःकारमप्रियमाचष्टे। नीचैःकृत्य-नीचैः कृत्वा-नीचैःकारं प्रियं ब्रूते / 3382 / तिर्यच्यपवर्गे / (3-4-60) तिर्यक्छब्द उपपदे कृषः क्त्वाणमुलौ स्त: समाप्तौ गम्यायाम् / तिर्यकृत्य गतः / तिर्यकारम् / समाप्य गत इत्यर्थः / 'अपवर्गे' किम् / तिर्यकृत्वा काष्ठं गतः / 3383 / स्वाङ्गे तस्प्रत्यये कृभ्वोः / (3-4-61) मुखतःकृत्य गत: / मुखत: कृत्वा / मुखत: कारम् / मुखतोभूय / मुखतो भूत्वा / मुखतोभावम् / / 3384 / नाधार्थप्रत्यये व्यर्थे / (3-4-62) / नाधार्थप्रत्ययान्ते व्यर्थविषय उपपदे कृभुवोः क्त्वाणमुलौ स्त: / अनाना नाना कृत्वा नानाकृत्य-नाना कृत्वा-नानाकारम् / विनाकृत्य-विना कृत्वा-विनाकारम् / नानाभूय-नाना भूत्वा-नानाभावम् / अनेकं द्रव्यमेकं भूत्वा एकधाभूय-एकधा भूत्वा-एकधाभावम् / एकधाकृत्य-एकधा कृत्वाएकधाकारम् / 'प्रत्ययग्रहणम्' किम् / हिरुकृत्वा / पृथग्भूत्वा / 3385 / तूष्णीमि भुवः / (3-4-63) तूष्णींशब्दे उपपदे भुव: क्त्वाणमुलौ स्तः / तूष्णीभूय-तूष्णीं भूत्वातूष्णींभावम् / भूग्रहणं कृत्रो निवृत्त्यर्थम् / न्यतरस्याम्' इति समासविकल्पं मत्वा आह। उच्चैःकृत्य-उच्चैः कृत्वेति // समासपक्षे ल्यविति भावः / उच्चैःकारमिति // अत्र समासतदभावयोर्नास्ति विशेषः / खरे तु विशेषः / तिर्यच्यपवर्गे // 'तिरश्चीति भवितव्यम् सौत्रो निर्देश' इति भाष्यम् / अपवर्ग इत्यस्य विवरणम्-समाप्ताविति // खाङ्गे तस्प्रत्यये // पञ्चम्यर्थे षष्ठीद्विवचनम् / तस् प्रत्ययो यस्मादिति बहुव्रीहिः / तस्प्रत्ययान्ते स्वाङ्गे उपपदे कृयो भुवश्च क्वाणमुलावित्यर्थः / इह न यथासङ्खयं व्याख्यानात् / नाधार्थ // ‘विनभ्यानानानौनसह' इति सूत्रे असहत्वे विनभ्यानाप्रत्ययो विहितः / 'सङ्ख्याया विधार्थे धा' इति धाप्रत्ययो विहितः। तस्य अर्थः इव अर्थो यस्य सः धार्थः / नाप्रत्ययो धार्थकश्च प्रत्ययो यस्मादिति बहुव्रीहिः / तदाह / नाधार्थप्रत्ययान्ते इति // नाप्रत्ययान्ते धार्थप्रत्ययान्ते उपपदे इत्यर्थः / अर्थग्रहणं धाप्रत्ययमात्रेऽन्वेति / तेन धमुञोऽपि ग्रहणं लभ्यते / नाप्रत्यये त्वर्थग्रहणन्नान्वेति / नाप्रत्ययान्ते धार्थप्रत्ययान्ते च्व्यन्तविषये उपपदे इत्यर्थः। अत एव भाष्ये अर्थग्रहणङ्किम् / द्विधाकृत्यद्वैधङ्कत्येत्येवोक्तम् / तूष्णीमि भुवः // ननु ‘स्वाङ्गे तस्प्रत्यये कृभ्वोः' इत्यतः अनुवृत्त्यैव For Private And Personal Use Only