________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 718 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त इति द्वित्वं तु न भवति / समासेनैव स्वभावतस्तयोरुक्तत्वात् / यद्यप्याभीक्ष्ण्ये णमुलुक्त एव, तथापि असति ह्यासेवार्थकणमुलि आभीक्ष्ण्यणमुल: 'तृतीयाप्रभृतीनि' इत्यत्र संग्रहाभावात् उपपदसंज्ञार्थमासेवायामिह पुनर्विधिः / गेहानुप्रवेशमास्ते / गेहं गेहमनुप्रवेशम् / गेहमनुप्रवेशमनुप्रवेशम् / एवं गेहानुप्रपातम् / गेहानुप्रपादम् / गेहानुस्कन्दम् / असमासे तु गेहस्य णमुलन्तस्य च पर्यायेण द्वित्वम् / 3379 / अस्यतितृषोः क्रियान्तरे कालेषु / (3-4-57) क्रियामन्तरयति व्यवधत्त इति क्रियान्तरः / तस्मिन्धात्वर्थे वर्तमानादस्यतेस्तृष्यतेश्च कालवाचिषु द्वितीयान्तेषूपपदेषु णमुल्स्यात् / यहात्यासं गा: पाययति / व्यहमत्यासम् / व्यहतर्षम् / व्यहं तर्षम् / अत्यसनेन तषणेन च गवां पानक्रिया व्यवधीयते / अद्य पाययित्वा ब्यहमतिक्रम्य पुन: पाययतीत्यर्थः / 3380 / नाम्न्यादिशिग्रहोः / (3-4-58) द्वितीयायामित्येव / नामादेशमाचष्टे / नामग्राहमाह्वयति / 3381 / अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ।(३-४-५९) अयथाभिप्रेताख्यानं नाम अप्रियस्खोच्चैः प्रियस्य च नीचैः कथनम् / नित्यवीप्सयोरिति द्वित्वन्तु न भवतीति // कुत इत्यत आह / समासेनैवेति // ननु समासेन कथमिह कथनं व्याप्त्यासेवयोरित्यत आह / स्वभावत इति // ननु 'आभीक्ष्ण्ये णमुल् च' इत्यनेनैव सिद्धत्वात् इह आसेवाग्रहणं व्यर्थम् / न च क्वानिवृत्तिः फलमिति शङ्कयम् / ताप्रत्ययस्यापि पक्षे इष्टत्वादिति शङ्कते / यद्यपीति // समाधत्तं / तथापीति // द्वितीयान्तस्योपपदसंज्ञार्थमित्यर्थः / नन्विह आसेवाग्रहणाभावे तत्रोपपदमित्युपपदसंज्ञा कुतो नेत्यत आह / असति हीति // यद्यप्यासेवायां णमुल्विध्यभावेऽपि 'आभीक्ष्ण्ये णमुल् च' इति णमुल् सिध्याते, तथापि 'आभीक्ष्ण्ये णमुल् च' इति सूत्रे द्वितीयान्तस्य सप्तम्या निर्देशेन ग्रहणाभावादुपपदसज्ञा न स्यात् / ततश्च 'तृतीयाप्रभृतीन्यन्यतरस्याम्' इति उपपदसमासविकल्पो न स्यादिति भावः / असमासे विति। व्याप्तिणमुलि गेहस्य व्याप्यमानत्वात् द्वित्वम् / आसेवायां णमुलि तु णमुलन्तस्य द्वित्वम्। क्रियापौनःपुन्यस्यैव आसेवात्वादिति भावः। अस्यतितृषोः॥ यहात्यासमिति // यहमतिक्रम्येत्यर्थः / अतिपूर्वादस्यतेर्णमुल / यहतर्षमिति // यहन्तृष्णावतीः कृत्वेत्यर्थः / नाम्न्यादिशिग्रहोः // नाम्नि आदिशिग्रहोरिति छेदः / पञ्चम्यर्थे षष्ठी / द्वितीयान्ते नामन्शब्दे उपपदे आयूर्वकदिशेः ग्रहधातोश्च णमुलित्यर्थः / अव्ययेऽयथाभि // अप्रियस्य नीचैः कथनं प्रियस्योच्चैः कथनञ्च अभिप्रेतम् इष्टम् / तद्वि परीतम् अनभिप्रेतम् / तदाह / अयथाभिप्रेताख्यानं नामेत्यादि // 'तृतीयाप्रभृतीन्य For Private And Personal Use Only