________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 714 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त 3360 / हस्ते वर्तिग्रहोः। (3-4-39) हस्तार्थे करणे / हस्तवतै वर्तयति / करवर्तम् / हस्तेन गुलिकां करोतीत्यर्थः / हस्तग्राहं गृह्णाति / करग्राहम् / पाणिग्राहम् / 3361 / स्वे पुषः / (3-4-40) करण इत्येव / स्व इत्यर्थग्रहणम् / तेन स्वरूपे पर्याये विशेषे च णमुल् / स्वपोषं पुष्णाति / धनपोषम् / गोपोषम् / __3362 / अधिकरणे बन्धः / (3-4-41) चक्रबन्धं बध्नाति / चक्रे बध्नातीत्यर्थः / ___3363 / संज्ञायाम् / (3-4-42) बनातेर्णमुल्संज्ञायाम् / क्रौञ्चबन्धं बद्धः / मयूरिकाबन्धम् / अट्टालिकाबन्धम् / बन्धविशेषाणां संज्ञा एताः / 3364 / कोंजीवपुरुषयोर्नशिवहोः / (3-4-43) जीवनाशं नश्यति / जीवो नश्यतीत्यर्थः / पुरुषवाहं वहति / पुरुषो वहतीत्यर्थः / 3365 / ऊर्ध्वं शुषिपूरोः / (3-4-44) ऊर्श्वे कर्तरि / ऊर्ध्वशोषं शुष्यति / वृक्षादिरूद्ध एव तिष्ठञ्छुष्यतीत्यर्थः / ऊर्ध्वपूरं पूर्यते / ऊर्ध्वमुख एव घटादिवर्षोदकादिना पूर्णो भवतीत्यर्थः / 3366 / उपमाने कर्मणि च / (3-4-45) उदादेशः / हस्ते वर्तिग्रहोः॥ पञ्चम्यर्थे षष्ठी / हस्त इत्यर्थग्रहणम् व्याख्यानात् / तथा च हस्तार्थक इति लभ्यते, करण इत्यनुवर्तते, तदाह / हस्तार्थे करणे इति // करणकारकीभूतहस्तपर्याय उपपदे ण्यन्तवृतुधातोर्ग्रहधातोश्च णमुलित्यर्थः / स्वे पुषः॥ अर्थग्रहणमिति // व्याख्यानादिति भावः / तेनेति // स्वरूपे खशब्दे खपर्याये धनादिशब्दे विशेषेषु खविशेषवाचिगवादिशब्देषु चोपपदेषु णमुलित्यर्थः / एतच्च ‘खं रूपम्' इति सूत्रे भाष्ये स्पष्टम् / तत्र स्वशब्दे उपपदे उदाहरति / स्वपोषमिति // धनेन पुष्णातीत्यर्थः / पर्याये उपपदे उदाहरति / धनपोषमिति // स्वविशेष उपपदे उदाहरति / गोपोषमिति // अधिकरणे // अधिकरणे उपपदे बन्धधातोर्गमुलित्यर्थः। संज्ञायाम् // अनधिकरणार्थ आरम्भः / कत्रोंः॥ 'नशिवहोः' इति पञ्चम्यर्थे षष्ठी। कर्तरि जीवे उपपदे नशेः कर्तरि पुरुषे उपपदे वहधातोर्णमुलित्यर्थः / ऊर्वे शुषि // ऊर्ध्वं कर्तरीति // उपपदे शुषेः पूरेश्च णमुलिति शेषः / उपमाने // चात्कर्तरीति // कर्मणि कर्तरि च उपमाने उपपदे धातोर्णमुलित्यर्थः / For Private And Personal Use Only