________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 712 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त 3351 / यावति विन्दजीवोः / (3-4-30) यावद्वेदं भुङ्क्ते / यावल्लभते तावदित्यर्थः / यावज्जीवमधीते / 3352 / चर्मोदरयोः पूरेः / (34-31) कर्मणीत्येव / चर्मपूरं स्तृणाति / उदरपूरं भुङ्क्ते / 3353 / वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् / (3-4-32) कर्मण्युपपदे पूरेर्णमुल्स्यादूकारलोपश्च वा समुदायेन वर्षप्रमाणे गम्ये / गोष्पदपूरं वृष्टो देवः / गोष्पदपं वृष्टो देवः / 'अस्य' इति किम् / उपपदस्य मा भूत् / मूषिकाबिलप्रम् / 3354 / चेले क्नोपेः। (3-4-33) चेलार्थेषु कर्मसूपपदेषु क्लोपेर्णमुल्स्याद्वर्षप्रमाणे / चेलनोपं शब्दाययन् वृष्टो देवः / वस्त्रनोपम् / वसननोपम् / यथा वर्षणे वस्त्रम् शब्दयते तथाऽवर्षदित्यर्थः / 3355 / निमूलसमूलयोः कषः / (3-4-34) कर्मणीत्यवे / कषादिष्वनुप्रयोगं वक्ष्यति / अत्र प्रकरणे पूर्वकाल इति न संबध्यते / निमूलकाषं कषति / समूलकाषं कषति / निमूलं समूलं कषतीत्यर्थः / एकस्यापि धात्वर्थस्य निमूलादिविशेषणसंबन्धाद्भेदः / तेन सामान्यविशेषभावेन विशेषणविशेष्यभावः / अकर्मकत्वादिति भावः / यावति विन्दजीवोः // यावच्छब्दे उपपदे विन्दतेः जीवतेश्च णमुलित्यर्थः / इह पूर्वकाल इति न सम्बध्यते, अयोग्यत्वात् अप्रतीतेश्च / एवमन्यत्रापि / यावजीवमधीते यावन्तं कालं जीवति तावन्तकालमधीते इत्यर्थः / 'अकर्मकधातुभिर्योगे' इति कर्मत्वात् यावच्छब्दाहितीया। चर्मोदरयोः पूरेः // चर्मणि उदरे च कर्मण्युपपदे पूरयते मुलित्यर्थः / चर्मपूरं स्तृणातीति // चर्म पूरयन् छादयतीत्यर्थः / गोष्पदप्रमिति // पूरेणमुलि णिलोपे ऊलोपपक्षे च रूपम् / अत्र वृष्टेष्पिदपूरणक्षमत्वादल्पत्वङ्गम्यते / अस्येति किमिति // पूरेरित्यर्थकम् अस्येति किमर्थमित्यर्थः / मूषिकाबिलप्रमिति // अस्येत्यनुक्तौ उपपदेऽपि ऊकारस्य लोपः स्यादिति भावः / चेले कोपेः॥ चेल इत्यर्थग्रहणम् , व्याख्यानादिति भावः / 'क्नूयी शब्दे' इति चुरादौ / तदाह / चेलं नोपमिति // क्नोपशब्दार्थ स्फोरयति / शब्दाययन्निति // वर्षप्रमाणं स्फोरयितुमाह / यथा वर्षण इति // निमूलसमूलयोः कषः // निमूले समूले च कर्मण्युपपदे कषेणमुलित्यर्थः / वक्ष्यतीति // 'कषादिषु यथाविध्यनुप्रयोगः' इति णमुल्प्रकृतेरनुप्रयोगं वक्ष्यतीत्यर्थः / न सम्बध्यते इति / / अयोग्यत्वादप्रतीतेश्च इति भावः / णमुल्प्रकृतेरनुप्रयुज्यमानधातोश्च For Private And Personal Use Only