________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त 3339 / ल्यपि च / (6-1-41) वेबो ल्यपि संप्रसारणं न स्यात् / प्रवाय / 3340 / ज्यश्च / (6-1-42) प्रज्याय। 3341 / व्यश्व / (6-1-43) उपव्याय। 3342 / विभाषा परेः / (6-1-44) परेर्येत्रो वा संप्रसारणं स्याल्ल्यपि / तुकं बाधित्वा परत्वात् 'हल:' (सू 2559) इति दीर्घः / परिवीय-परिव्याय / कथम् ‘मुखं व्यादाय स्वपिति' नेत्रे निमील्य हसति' इति / व्यादाननिमीलनोत्तरकालेऽपि स्वापहासयोरनुवृत्तेस्तदंशविवक्षया भविष्यति / 3343 / आभीक्ष्ण्ये णमुल्च / (3-4-22) पौन:पुन्ये द्योत्ये पूर्व विषये णमुल्स्यात् क्त्वा च / द्वित्वम् / स्मारंस्मारं छन्दसि' इत्यतो दीर्घ इति चानुवर्तते / तदाह / क्षियो ल्यपीति // ल्यपि च // 'वेञः' इति सूत्रमनुवर्तते / 'न सम्प्रसारणे सम्प्रसारणम्' इत्यतः न सम्प्रसारणमिति च / तदाह / वेओ ल्यपीत्यादि // प्रवायेति // 'वेञ् तन्तुसन्ताने' वो ल्यप् / 'आदेच उपदेशे' इत्यात्त्वम् / इह 'ग्रहिज्यावयिव्यधिवष्टिविचति' इति सम्प्रसारणन्न / ज्यश्च // ज्याधातोळपि सम्प्रसारणन्न स्यादित्यर्थः / प्रज्यायेति // इह 'ग्रहिज्यावयि' इति सम्प्रसारणन्न / व्यश्च // वेो ल्यपि सम्प्रसारणनेत्यर्थः / उपव्यायेति // 'व्यञ् संवरणे' त्वो ल्यपि 'आदचः' इत्यात्त्वम् / 'अहिज्यावयि' इति सम्प्रसारणन्न / विभाषा परेः // 'वेजः' इति ल्यपीति सम्प्रसारणमिति चानुवर्तते / तदाह / परव्य॑ञः इति // परिपूर्वाद्ध्येत्रः वो ल्यपि यकारस्य सम्प्रसारणे पूर्वरूपे च कृते परि वि य इति स्थिते आह / तुकमिति // कथमिति // स्वापकाल एव मुखव्यादानं हासकाल एव नेत्रनिमीलनम् / एवञ्च व्यादाननेत्रनिमीलनयोः स्वापहासपूर्वकालकत्वाभावात् कथं त्वाप्रत्यय इत्याक्षेपः / समाधत्ते व्यादानेति // यद्यपि व्यादाननिमीलनोत्पत्त्युत्तरकालके स्वापहसने, न तु तत्पूर्वकालके / तथापि व्यादानोत्पत्त्युत्तरकाले निमीलनोत्पत्त्युत्तरकालेऽपि स्वापहासौ अनुवर्तेते / तत्र स्वापोत्पत्तिकालीनव्यादानस्य हासोत्पत्तिकालीननिमीलनस्य च तत्कालीनस्वापहासपूर्वकालकत्वाभावेऽपि तदुत्तरकालानुवृत्तस्वापहासापेक्षया पूर्वकालकत्वसत्वात् क्वाप्रत्यय इत्यर्थः / “मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते" इत्यादौ तु समानकर्तृकताविघाताय स्थितस्येत्याद्यध्याहार्यम् / आभीक्ष्ण्ये णमुल् च // समानकर्तृकयोः पूर्वकाल इति त्वाविध्युत्तरमिदं सूत्रम् / तदाह / पूर्वविषये इति // यद्यपि वाऽसरूपविधिना का सिद्धः / स्त्र्यधिकारात्प्रागेव वाऽसरूपविधि For Private And Personal Use Only