________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 707 जग्धिविधौ ल्यग्रहणात् / तेन हित्वदत्वात्वेत्वदीर्घत्वशूठिटो ल्यपि न / विधाय / प्रदाय / प्रखन्य / प्रस्थाय / प्रक्रम्य / आपृछ्य / प्रदीव्य / 3335 / न ल्यपि / (6-4-69) ल्यपि परे घुमास्थादेरीत्त्वं न / धेट् / प्रधाय / प्रमाय / प्रगाय / प्रपाय / प्रहाय / प्रसाय / 'मीनातिमिनोति-' (सू 2508) इत्यात्त्वम् / प्रमाय / निमाय / उपदाय / 'विभाषा लीयतेः' (सू 2509) विलायविलीय / णिलोपः / उत्तार्य / विचार्य / 3336 / ल्यपि लघुपूर्वात् / (6-4-56) लघुपूर्वात्परस्य णेरयादेश: स्याल्ल्यपि / विगणय्य / प्रणमय्य / प्रबेभिदय्य / 'लघुपूर्वात्' किम् / संप्रधार्य / 3337 / विभाषाऽऽपः / (6-4-57) आप्नोतेणेरयादेशो वा स्याल्ल्यपि / प्रापय्य-पाप्य / 3338 / क्षियः / (6-4-59) क्षियो ल्यपि दीर्घ: स्यात् / प्रक्षीय / इत्यत्रापि ल्यपः प्रागेवान्तरङ्गत्वात् जग्ध्यादेशस्सिद्धः / अतो ल्यब्ग्रहणं 'अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब्बाधते' इति ज्ञापयति / एवञ्च अन्तरङ्गजग्ध्यादेशापेक्षया प्राबल्याल्ल्यपि कृते सति तकारादित्वलक्षणजग्धिभावस्याप्रसक्तेः जग्धिविधौ ल्यग्रहणमर्थवदिति भावः / तेनेति॥ हित्वं दत्वं आत्त्वम् इत्त्वं दीर्घत्वं शूठौ इट् च ल्यपि नेत्यर्थः। न ल्यपि // "धुमास्थागापाजहातिसाम्' इत्यनुवर्तते। 'ईद्यति' इत्यतः 'ईत्' इति च / तदाह / ल्यपि परे इत्यादि // धेडिति // प्रकृतिप्रदर्शनम् / प्रधायेति // ‘आदेचः' इत्यात्त्वम् / प्रपायेति // निपीयेति तु 'पीङ् पाने' इत्यस्य रूपम् / प्रसायेति // 'षोऽन्तकर्मणि' इत्यस्य रूपम् / लीङः वो ल्यपि आत्वविकल्पं स्मारयति / विभाषा लीयतेरिति // णिलोप इति // उत्पूर्वात् तृधातोर्णिचि वृद्धौ रपरत्वे उत्तारि इति रूपम् / विपूर्वाच्चरधातोर्णिचि उपधावृद्धौ विचारीति रूपम् , ताभ्यां वो ल्यपि णिलोप इत्यर्थः / ल्यपि लघुपूर्वात् // ‘णेरनिटि' इत्यतो णेरिति ‘अयामन्ताल्वाय्य' इत्यतः अय् इति चानुवर्तते / तदाह / लघुपूर्वादिति // लघुः पूर्वो यस्माद्वर्णादिति विग्रहः, णिलोपापवादः / विगणय्येति // 'गण सङ्ख्याने' चुरादिः कथादिरदन्तः / तस्माणिच् / अतो लोपः / त्वो ल्यपि णेरयादेशः / प्रबेभिदय्येति // भिदधातोर्यङि द्वित्वम् / 'गुणो यङ्लुकोः' इत्यभ्यासस्य गुणः / जश्त्वं 'यस्य हलः' इति यकारलोपः, अतो लोपः, वो ल्यपि रयादेशः / विभाषाऽऽपः // लघुपूर्वत्वाभावात् पूर्वेण अप्राप्ते विभाषेयम् / क्षियः // 'ल्यपि लघुपूर्वात्' इत्यतो ल्यपीति 'युप्लुवोर्दीर्घः For Private And Personal Use Only