SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / पक्षे / अक्त्वा अङ्क्त्वा / 'जनसन-' (सू 2504) इत्यात्त्वम् / खात्वाखनित्वा / द्यतिस्यति (सू 3074) इतीत्त्वम् / दित्वा / सित्वा / मित्वा / स्थित्वा / 'दधातेहिः' (सू 3076) / हित्वा / 3331 / जहातेश्व क्त्वि / (7-4-43) हित्वा / हाङस्तु / हात्वा / 'अदो जग्धि:-' (सू 3080) / जग्ध्वा / 3332 / समासेऽनपूर्वे क्त्वो ल्यप् / (7-1-37) अव्ययपूर्वपदेऽनसमासे क्त्वो ल्यबादेशः स्यात् / तुक् / प्रकृत्य / 'अनम्' किम् / अकृत्वा / पर्युदासाश्रयणान्नेह / परमकृत्वा / 3333 / षत्वतुकोरसिद्धः / (6-1.86) षत्वे तुकि च कर्तव्ये एकादेशशास्त्रमसिद्धं स्यात् / कोऽसिचत् , इह पत्वं न / अधीत्य / प्रेत्य / ‘ह्रस्वस्य-' (सू 2858) इति तुक् / इटि झलादित्वाभावात् 'जान्तनशाम्' इति नलोपो नेति भावः / पक्षे इति // इट्पक्षे झलादित्वात् नलोपविकल्प इति भावः / आत्त्वमिति // ‘खनु विदारणे' उदित्त्वाद्वेट् / इडभावपक्षे झलादित्वात् ‘जनसनखनाम्' इत्यात्त्वमित्यर्थः / दित्वेति // 'दो अवखण्डने' इत्यस्य रूपम् / सित्वेति // 'षोऽन्तकर्मणि' इत्यस्य रूपम् / मित्वेति // माधातोः रूपम् / स्थित्वेति // स्थाधातोः रूपम् / धाधातोः त्वाप्रत्यये आह / दधातेहिरिति // 'ओ हाक् त्यागे' इत्यस्य वायां हिभावं स्मारयति / जहातेश्च क्त्वि // हित्वेति // त्यवेत्यर्थः / हाङस्त्विति // ‘जहातेश्च वि' इति हिभावविधौ जहातेरिति निर्देशात् 'ओ हाक त्यागे' इत्यस्य ग्रहणम् , न तु 'ओ हाङ् गतौ' इत्यस्य / तस्य ‘भृआमित्' इति इत्त्वे जिहातेरिति निर्देशापत्तेः। जग्ध्वेति // जग्ध वा इति स्थिते 'झषस्तथो?ऽधः' इति धः / 'झरो झरि' इति प्रकृतिधकारस्य पाक्षिको लोपः / समासे // अनपूर्व इति पर्युदासात् अव्ययपूर्वपद इति लभ्यते इति मत्वा आह / अव्ययेत्यादि // तुगिति // 'ह्रखस्य पिति' इत्यनेनेति भावः / प्रकृत्येति // प्रशब्दः प्रकर्षे, तस्य 'कुगति' इति क्वान्तेन नित्यसमासः / परमकृत्वेति // अव्ययपूर्वपदत्वाभावान ल्यबिति भावः / षत्वतुकोरसिद्धः॥ 'एकः पूर्वपरयोः' इत्येकादेशप्रकरणात् उत्तरमिदं सूत्रम् / ततश्च असिद्ध इत्यस्य एकादेश इति शेषः / फलितं त्वाह / एकादेशशास्त्रमिति // कार्यासिद्धत्वं निराकृत्य शास्त्रासिद्धत्वस्यैव भाष्ये सिद्धान्तितत्वादिति भावः / कोऽसिचदिति // 'एङः पदान्तादति' इति पूर्वरूपमिहैकादेशः / तस्य 'अन्तादिवच्च' इति परादित्वे ओसिचदिति पदं / तस्य सकारस्य अपदादितया 'सात्पदाद्योः' इति निषेधाभावात् 'आदेशप्रत्यययोः' इति षत्वं प्राप्तम् एकादेशस्यासिद्धत्वान्न भवति, एकादेशस्यासिद्धत्वेन को असिचदिति स्थिते सकारस्य अकारेण व्यवधानात 89 For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy