________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / पक्षे / अक्त्वा अङ्क्त्वा / 'जनसन-' (सू 2504) इत्यात्त्वम् / खात्वाखनित्वा / द्यतिस्यति (सू 3074) इतीत्त्वम् / दित्वा / सित्वा / मित्वा / स्थित्वा / 'दधातेहिः' (सू 3076) / हित्वा / 3331 / जहातेश्व क्त्वि / (7-4-43) हित्वा / हाङस्तु / हात्वा / 'अदो जग्धि:-' (सू 3080) / जग्ध्वा / 3332 / समासेऽनपूर्वे क्त्वो ल्यप् / (7-1-37) अव्ययपूर्वपदेऽनसमासे क्त्वो ल्यबादेशः स्यात् / तुक् / प्रकृत्य / 'अनम्' किम् / अकृत्वा / पर्युदासाश्रयणान्नेह / परमकृत्वा / 3333 / षत्वतुकोरसिद्धः / (6-1.86) षत्वे तुकि च कर्तव्ये एकादेशशास्त्रमसिद्धं स्यात् / कोऽसिचत् , इह पत्वं न / अधीत्य / प्रेत्य / ‘ह्रस्वस्य-' (सू 2858) इति तुक् / इटि झलादित्वाभावात् 'जान्तनशाम्' इति नलोपो नेति भावः / पक्षे इति // इट्पक्षे झलादित्वात् नलोपविकल्प इति भावः / आत्त्वमिति // ‘खनु विदारणे' उदित्त्वाद्वेट् / इडभावपक्षे झलादित्वात् ‘जनसनखनाम्' इत्यात्त्वमित्यर्थः / दित्वेति // 'दो अवखण्डने' इत्यस्य रूपम् / सित्वेति // 'षोऽन्तकर्मणि' इत्यस्य रूपम् / मित्वेति // माधातोः रूपम् / स्थित्वेति // स्थाधातोः रूपम् / धाधातोः त्वाप्रत्यये आह / दधातेहिरिति // 'ओ हाक् त्यागे' इत्यस्य वायां हिभावं स्मारयति / जहातेश्च क्त्वि // हित्वेति // त्यवेत्यर्थः / हाङस्त्विति // ‘जहातेश्च वि' इति हिभावविधौ जहातेरिति निर्देशात् 'ओ हाक त्यागे' इत्यस्य ग्रहणम् , न तु 'ओ हाङ् गतौ' इत्यस्य / तस्य ‘भृआमित्' इति इत्त्वे जिहातेरिति निर्देशापत्तेः। जग्ध्वेति // जग्ध वा इति स्थिते 'झषस्तथो?ऽधः' इति धः / 'झरो झरि' इति प्रकृतिधकारस्य पाक्षिको लोपः / समासे // अनपूर्व इति पर्युदासात् अव्ययपूर्वपद इति लभ्यते इति मत्वा आह / अव्ययेत्यादि // तुगिति // 'ह्रखस्य पिति' इत्यनेनेति भावः / प्रकृत्येति // प्रशब्दः प्रकर्षे, तस्य 'कुगति' इति क्वान्तेन नित्यसमासः / परमकृत्वेति // अव्ययपूर्वपदत्वाभावान ल्यबिति भावः / षत्वतुकोरसिद्धः॥ 'एकः पूर्वपरयोः' इत्येकादेशप्रकरणात् उत्तरमिदं सूत्रम् / ततश्च असिद्ध इत्यस्य एकादेश इति शेषः / फलितं त्वाह / एकादेशशास्त्रमिति // कार्यासिद्धत्वं निराकृत्य शास्त्रासिद्धत्वस्यैव भाष्ये सिद्धान्तितत्वादिति भावः / कोऽसिचदिति // 'एङः पदान्तादति' इति पूर्वरूपमिहैकादेशः / तस्य 'अन्तादिवच्च' इति परादित्वे ओसिचदिति पदं / तस्य सकारस्य अपदादितया 'सात्पदाद्योः' इति निषेधाभावात् 'आदेशप्रत्यययोः' इति षत्वं प्राप्तम् एकादेशस्यासिद्धत्वान्न भवति, एकादेशस्यासिद्धत्वेन को असिचदिति स्थिते सकारस्य अकारेण व्यवधानात 89 For Private And Personal Use Only