________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त .. आभ्यां परस्य क्त्व इट् स्यात् जरीत्वा-जरित्वा / ब्रश्चित्वा / 3328 / उदितो वा। (7-2-56) उदितः परस्य क्त्व इड्वा / शमित्वा / 'अनुनासिकस्य कि-' (सू 2666) इति दीर्घः / शान्त्वा / द्यूत्वा-देवित्वा / 3329 / क्रमश्च क्वि / (6-4-18) क्रम उपधाया वा दीर्घ: स्यात् झलादौ क्त्वि परे क्रान्त्वा-क्रन्त्वा / ‘झलि' किम् / क्रभित्वा / 'पूङश्च' (सू 3050) इति वेट् / पवित्वा-पूत्वा / 3330 / जान्तनशां विभाषा / (6-4-32) जान्तानां नशेश्च नलोपो वा स्यात् क्त्वि परे / भक्त्वा-भङ्क्त्वा / रक्त्वा-रङ्क्त्वा / 'मस्जिनशो:-' (सू 2517) इति नुम् / तस्य पक्षे लोपः / नंष्वा नष्ट्वा / 'रधादिभ्यश्च' (सू 2514) इतीपक्षे / नशित्वा / 'झलादाविति वाच्यम्' (वा 5066) / नेह / अजित्वा / ऊदित्त्वाद्वेट् / क्त्वि // जरीत्वा-जरित्वेति // ‘श्रयकः किति' इति निषेधे प्राप्ते विधिः / 'वृतो वा' इति इटो दीर्घविकल्पः / व्रश्चित्वेति // अन ऊदित्वादिडिकल्प प्राप्ते नित्यमिट् / 'अहिज्या' इति सम्प्रसारणम्। उदितो वा // क्त्व इति // 'जत्रश्च्योः ' इति पूर्वसूत्रात्तदनुवृत्तेरिति भावः / अप्राप्तविभाषेयम् / शमुधातोरिट्पक्षे उदाहरति / शमित्वेति // इडभावे त्वाह / अनुनासिकस्येति // यूत्वा-देवित्वेति || दिवधातोरुदित्त्वात् क्वायामिविकल्पः / ‘रलो व्युपधात्' इति कित्त्वविकल्पः / तत्र इडभावपक्षे कित्त्वपक्षे 'च्छोः' इति वस्य ऊठि इकारस्य यणि द्यूत्वेति रूपम् / इट्पक्षे तु सत्यपि कित्त्वे झलादित्वाभावात् नोठ् / इटि कित्त्वाभावपक्षे तु उपधागुण इति भावः / क्रमश्च क्त्वि // 'नोपधायाः' इत्यतः उपधाया इति 'तनोतेविभाषा' इत्यतः विभाषेति ‘ठूलोपे पूर्वस्य' इत्यतः दीर्घ इति ‘अनुनासिकस्य क्वि' इत्यतः झल्ग्रहणञ्चानुवर्तते / तदाह / क्रम उपधाया इत्यादि / अनुनासिकस्य क्वि' इति नित्ये प्राप्ते विकल्पोऽयम् / क्रान्त्वेति // क्रमुधातोरुदित्त्वादिभिकल्पः / दीर्घपक्षे रूपम् / जान्तनशां // 'नान्नलोपः' इत्यतो नलोप इति ‘वि स्कन्दिस्यन्दोः' इत्यतः वीति चानुवर्तते / तदाह / जान्तानामित्यादि // भक्त्वा-भङ्क्त्वेति // 'भञ्जो आमर्दने' इत्यस्य रूपम् / रक्त्वा -रङक्त्वेति // 'रज रागे' इलस्य रूपम् / नष्ट्वा-नंष्ट्रेत्यत्राह / मस्जि इति // तस्येति // नशो नकारस्य 'जान्तनशाम्' इत्यनेन पाक्षिको लोप इत्यर्थः / झलादाविति // 'जान्तनशां विभाषा' इति नलोपविकल्पः झलादावित्यर्थः / अञ्जित्वेति // 1. दीक्षिताङ्गीकृतमेतत् / अन्येषां तु युक्तिसिद्धम् / For Private And Personal Use Only