________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 3325 / वञ्चिलुच्यतश्च / (1-2-24) __सेट् क्त्वा किद्वा / वचित्वा-वञ्चित्वा / लुचित्वा-लुञ्चित्वा / ऋतित्वा-अतित्वा / 3326 / तृषिमृषिकृषः काश्यपस्य / (1-2-25) एभ्यः सेट् क्त्वा किद्वा / तृषित्वा-तर्षित्वा / मृषित्वा मर्षित्वा / कृषित्वा-कर्षित्वा / 'रलो व्युपधात्- (सू 2617) इति वा कित्त्वम् / द्यतित्वा-द्योतित्वा / लिखित्वा-लेखित्वा / 'रल:' किम् / सेवित्वा / 'व्युपधात्' किम् / वर्तित्वा / 'हलादेः' किम् / एषित्वा / 'सेट' किम् / भुक्त्वा / 'वसतिक्षुधोरिट' (सू 3046) उषित्वा / क्षुधित्वा-क्षोधित्वा / 'अञ्चे: पूजायाम्' (सू 3047) इति नित्यभिट / अश्चित्वा / गतौ तु / अक्त्वेत्यपि / लुभित्वा-लोभित्वा / 'लुभो विमोहने' (सू 3048) इताट् / अविमोहने तु लुब्ध्वा / 3327 / जनश्च्योः क्त्वि / (7-2-55) इति विकल्पोऽपि न भवति नोपधग्रहणसामर्थ्यात् / वञ्चिलुच्युतश्च // न वा सेट्' इत्यस्यापवादः / कित्त्वविकल्पानलोपविकल्पः / ऋतेरुदाहरति / ऋतित्वा-अतित्वेति // कित्त्वविकल्पाल्लघूपधगुणनिषेधविकल्पः / ऋतिस्सौत्रो धातुः घृणायाम् / तस्यार्धधातुकविषये 'ऋतेरीयङ्' इत्यस्य विकल्पनात् तदभावे कित्त्वमिह विकल्प्यते / तृषिमृषि // 'न का सेट्' इत्यस्यापवादः / रल इति // उकारोपधात् इकारोपधाच्च रलन्तात् हलादेः परः सन् क्वा च सेटौ वा किताविति व्याख्यातं प्राक् / रल् प्रत्याहारः / वर्तित्वेति // ‘वृतु वर्तने' इत्यस्य रूपम् / एषित्वेति // इषधातोः रूपम् / इह हलादित्वाभावान कित्त्वविकल्पः / किन्तु 'न वा सेट्' इति नित्यमेव कित्त्वाभावान गुणनिषेधः / वसधातोः क्षुधधातोश्च अनुदात्तोपदेशत्वात् इनिषेधे प्राप्ते तदपवादं स्मारयति / वसतिक्षुधोरिडिति // उषिस्वेति // 'मृडमृद' इति कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणम् / 'शासिवसि' इति षः / अञ्चुधातोः वाप्रत्ययस्य 'उदितो वा' इति इडिकल्पे प्राप्ते आह। अश्चेः पूजायामिति // गतौ त्विति // तत्र 'उदितो वा' इति वेदकत्वात् / लुभित्वा-लोभिवेति // व्याकुलीकृत्येत्यर्थः / 'लुभ विमोहने' / तुदादिः / विमोहनं व्याकुलीकरणमिति वृत्तिः / 'रलो व्युपधात्' इति कित्त्वविकल्पः / तत्र 'तीषसह' इति इडिकल्पे आह / लुभो विमोहने इतीडिति // नित्यमिति शेषः / विमोहनाल्लुभः कानिष्ठयोरिट् स्यात् न तु गाय॑ इति व्याख्यातं प्राक् / अविमोहने विति // गार्थे तु 'तीषसह' इति इडिकल्पे लुभित्वेत्यपि भवति / अभिकायेत्यर्थः / विमोहने तु लुब्ध्वत्यपपाठः / जुवश्च्योः 1. अत्र क्वचित्तालव्यान्तपाठो दृश्यते--कृशित्वा-कर्शित्वेति चौदाहृतम् / For Private And Personal Use Only