________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त किति' (सू 2381) इति नित्यमिडभावः पूर्वविप्रतिषेधेन / स्वृत्वा / सूत्वा / धूत्वा / 3321 / क्त्वि स्कन्दिस्यन्दोः / (6-4-31) एतयोर्नलोपो न स्वात्क्त्वि परे / स्कन्न्त्वा / ऊदित्त्वादिडा / स्यन्त्वास्यन्दित्वा / 3322 / न क्त्वा सेट् / (1-2-18) सेट् क्त्वा किन्न स्यात् / शयित्वा / 'सेट् किम् / कृत्वा / 3323 / मृडमृदगुधकुषक्लिशवदवसः क्त्वा / (1-2-7) एभ्य: सेट् क्त्वा कित् / मृडित्वा / 'क्लिशः क्त्वा-' (सू 3049) इति वेट / क्लिशित्वा-क्लिष्ट्वा / उदित्वा / उषित्वा / रुदविद-' (सू 2609) इति कित्त्वम् / रुदित्वा / विदित्वा / मुषित्वा / गृहीत्वा / 3324 / नोपधात्थफान्ताहा / (1-2-23) सेट् क्त्वा कित्स्याद्वा / श्रथित्वा-श्रन्थित्वा / गुफित्वा-गुम्फित्वा / 'नोपधात्' किम् / / कोथित्वा / रेफित्वा / इनिषेध एव प्रवर्तते इति भावः / क्त्वि स्कन्दिस्यन्दोः // नलोपो नेति // नान्नलोपः' इत्यतो नलोप इति 'नाञ्चेः पूजायाम्' इत्यतो नेति चानुवर्तते इति भावः / क्त्वीति / क्वाशब्दस्य सप्तम्येकवचनम् / आत इति योगविभागादाल्लोपः / स्कन्वेति // स्कन्दिर् धातोः रूपम् / अनुदात्तोपदेशत्वान्नेट् / स्यन्दू धातोः क्वाप्रत्यये आह / ऊदित्त्वादिड्डेति // न क्त्वा सेट् // किन्नेति // ‘असंयोगाल्लिकित्' इत्यतः किदित्यनुवृत्तेरिति भावः / शयित्वा इति // कित्त्वाभावात् न गुणनिषेधः / मृडमृद // 'न का सेट्' इति निषेधस्यापवादः / मृडित्वेति // कित्त्वान्न लघूपधगुण: / मृदित्वेत्याद्यप्युदाहार्यम् / क्लिश इति // ‘क्लिश हिंसायाम्' दिवादौ / ततः क्वाप्रत्ययस्य 'क्लिशः त्वानिष्ठयोः' इति वेडित्यर्थः / ‘क्लिशू विबाधने इत्यस्य तु ऊदित्त्वाद्वेट् / उदित्वेति // वदधातोः काप्रत्ययः। 'वचिस्वपि' इति सम्प्रसारणम् / उषित्वेति // वसधातोः त्वा वसतिक्षुधोः' इति इट् सम्प्रसारणम् / 'शासिवसि' इति षः। रुदविद इति कित्त्वमिति // 'न क्वा सेट्' इति निषेधस्यापवाद इति भावः / नोपधात्थफान्ताद्वा // थफौ अन्तौ यस्यति विग्रहः / 'न क्वा सेट्' इति नित्यनिषेधे प्राप्त विकल्पोऽयम् / कित्त्वे सति नलोपः / तदभावे तु नेति मत्वा आह / श्रथित्वेत्यादि / कोथित्वा / रेफित्वेति // कुथ पूतीभावे, रिफ कत्थनयुद्धहिंसादानेषु / इह 'रलो व्युपधात्' For Private And Personal Use Only