________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 699 3310 / षात्पदान्तात् / (8-4-35) नख णो न / निष्पानम् / सर्पिष्पानम् / 'पात्' किम् / निर्णयः / ‘पदान्तात् ' किम् / पुष्णाति / पदे अन्त: पदान्तः इति सप्तमीसमासोऽयम् / तेनेह न / सुसर्पिष्केण / 3311 / आवश्यकाधमर्ण्ययोणिनिः / (3-3-170) अवश्यंकारी / शतं दायी। 3312 / कृत्याश्च / (3-3-171) आवश्यकाधमयॆयोरित्येव / अवश्यं हरिः सेव्यः / शतं देयम् / 3313 / क्तिच्क्तौ च संज्ञायाम् / (3-3-174) धातोः क्तिक्तश्च स्यादाशिषि संज्ञायाम् / 'तितुत्र-' (सू 3163) इति नेट् / भवताद्भूतिः / __ 3314 / न क्तिचि दीर्घश्च / (6-4-39) अनिटां वनतितनोत्यादीनां च दीर्घानुनासिकलोपौ न स्त: क्तिचि परे / यन्तिः / रन्तिः / वन्ति: / तन्तिः / 3315 / सनः क्तिचि लोपश्वास्यान्यतरस्याम् / (6-4-45) सनोतेः क्तिच्यात्वं वा खाल्लोपश्च वा / सनुतात् / सातिः / सतिः / सन्तिः / देवा एनं देयासुः देवदत्तः / इत्युत्तरमिदं वार्तिकम् / ईषटुस्सुष्वित्येव / खलोऽपवादः। इति खलाः प्रत्ययाः / आवश्यकाधमर्ययोणिनिः॥ कर्तरि कृदित्येव / अवश्यङ्कारीति // अवश्यमित्यव्ययम् / शतं दायोति // 'अकेनोभविष्यदाधमर्ण्ययोः' इति षष्ठी न / कृत्याश्चेत्यादि // स्पष्टम् / क्तिच्क्तौ च // आशिषीति // 'आशिषि लिङ्लोटौ' इत्यतस्तदनुवृनेरिति भावः / भवतादिति // आशिषि लोट् / भूतिरित्यस्य विवरणमिदम् / कर्तार क्तिच् / न क्तिचि दीर्घश्च // अनिटामिति // ‘अनुदात्तोपदेश' इति सूत्रमिहानुवर्तते इति भावः / रन्तिरिति // अत्र 'श्रयुकः किति' इत्यस्याप्रवृत्तेः 'तितुत्र' इत्येव नेट् / भूतिरित्यत्र तु परत्वात् 'श्रयुकः किति' इत्येवोचितम् / सनः // आत्त्वमिति // 'विनोरनुनासिकस्स्यात् ' इत्यतस्तदनुवृत्तेरिति भावः / लोपश्चेति // अन्त्यस्य नकारस्येति शेषः / ते उदाहरिष्यन्नाह / देवा एनं देयासुरिति // आशीर्लिङ् / देवदत्त इति // तयोरेवेति कर्मणि क्तः / क्तिचा बाधा मा भूदिति क्तविधिः / अन्यथा अपवादेन तिचा तो बाध्येत / वाऽसरूप For Private And Personal Use Only