SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त दुर्लभम् / 'केवलाभ्याम्' किम् / सुप्रलम्भः / अतिदुर्लम्भः / कथं तर्हि अतिसुलभमतिदुर्लभमिति / यदा स्वती कर्मप्रवचनीयौ तदा भविष्यति / 3308 / कर्तृकर्मणोश्च भूकृञोः / (3-3- 127) कर्तृकर्मणोरीषदादिषु चोपपदेषु भूकृओः खल्स्यात् / 'यथासंख्यं नेष्यते' / कर्तृकर्मणी च धातोरव्यवधानेन प्रयोज्ये। ईषदादयस्तु ततः प्राक् / 'कर्तृकर्मणोश्व्यर्थयोरिति वाच्यम्' (वा 2241) / खित्त्वान्मुम् / अनाढ्येन दुःखेन भूयते दुराढ्यंभवम् / ईषदाढ्यंभवम् / स्वाढ्यंभवम् / ईषदाढ्यंकरः / दुराढ्यंकरः / स्वाढ्यंकरः / 'व्यर्थयो:' किम् / आयेन सुभूयते / 3309 / आतो युच् / (3-3-128) खलोऽपवादः / ईषत्पानः सोमो भवता / दुष्पानः / 'भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वाच्यः' (वा 2243) / दुःशासनः / दुर्योधन इत्यादि / नुमो निषेधादिति भावः / समाधत्ते / यदेति // 'स्वती पूजायाम् / ' यदा पूजार्थकाविमौ कर्मप्रवचनीयौ तदा उपसर्गत्वाभावात् न सुदुरोरुपसर्गसहितत्वम् / अतो निषेधो भविष्यतीति भावः / सोः पूजार्थतया उपसर्गत्वाभावात् पूर्वसूत्रान्न तत्र प्राप्तिरित्यपि बोध्यम् / कर्तृकर्मणोश्च // कर्तृकर्मणोरिति सप्तमी / उपपदयोरिति लभ्यते, व्याख्यानात् / चकारादीषदृस्सुध्विति समुच्चीयते / भूकृजोरिति पञ्चम्यर्थ षष्ठी / तदाह / कर्तृकर्मणोरीषदादिषु चोपपदेविति // अत्र कर्तृकर्मणोरन्यतरस्मिन् ईषदुस्सूनामन्यतमे च इत्युभयस्मिन् समुच्चिते उपपद इत्यर्थो विवक्षितः / न तु प्रत्येकमुपपदत्वम् , व्याख्यानात् / भाष्ये तथैवोदाहरणाच्च / नेष्यत इति // भूकृओः कर्तृकर्मणोरित्यस्य च न यथासङ्खयमित्यर्थः / ननु कर्तृकर्मणोरन्यतरस्य ईषदादीनामन्यतमस्य च उपपदस्य प्रयोगसन्निपाते कथं पौर्वापर्यमित्यत आह / कर्तृकर्मणी चेत्यादि // भाष्ये तथैवोदाहरणादिति भावः / व्यर्थयो. रिति // अभूततद्भाव इत्यर्थः / भूयत इति // भावे लट्। दुराढ्यंभवमिति // भावे खल्। अनाढ्यस्य दुरुपपदस्य भूधातोः प्रागव्यवधानेन प्रयोगः / दुरस्तु ततः प्राक् / दुराढ्यंकर इति // अनान्यः आन्यः दुःखेन क्रियते इत्यर्थः / अत्र आढ्यः कर्म उपपदम् / ईषदाढ्यंभवमित्याद्यप्युदाहार्यम् / अत्र ईषदुस्सूनां व्यवहितत्वात् पूर्वसूत्रेणाप्राप्ताविदमारब्धमिति बोध्यम्। आतो युच् // कर्तृकर्मणोरिति नानुवर्तते, अखरितत्वात् / ईषदादिषु कृच्छ्राकृच्छ्रार्थेषूपप. देषु आदन्ताद्धातोर्युच् स्यादित्यर्थः। तयोरेवोत भावे कर्मणि च / खलोऽपवाद इति // वाऽसरूपविधिस्तु न भवति, 'तल्युट्तुमुन्खलर्थेषु वाऽसरूपविधिर्न' इत्युक्तः। दुष्पान इति // 'इदुदुपध' इति षः / भाषायामिति // 'छन्दसि गत्यर्थेभ्यः' 'अन्येभ्योऽपि दृश्यन्ते For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy