________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / तेन भजे: भगः पदम् / करणे घः / खल सञ्चये। अधिकरणे घः। खल इत्यादि / / खनेर्डडरेकेकबका वाच्या:' (वा 2238) आख:-आखर:आखनिक:-आखनिकबकः / एते खनित्रवचनाः / 3305 / ईषदुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् / (3-3-126) ___ करणाधिकरणयोरिति निवृत्तम् / एषु दुःखसुखार्थेषूपपदेषु खल्स्यात् / तयोरेव-' (सू 2833) इति भावे कर्मणि च / कृच्छ्रे, दुष्कर: कटो भवता / अकृच्छ्रे / भवता ईषत्करः / सुकरः / निमिमीलियां खलचोरात्त्वं नेति वाच्यम्' (वा 3487) / ईषन्निमयः / दुष्प्रमयः / सुविलयः / निमयः / मयः / लयः। 3306 / उपसर्गात्खल्योः / (7-1-67) उपसर्गादेव लभेर्नुम् स्यात् / ईषत्प्रलम्भः / दुष्प्रलम्भः / सुप्रलम्भः / उपालम्भः / 'उपसर्गात्' किम् / ईषल्लभः / लाभः / 3307 / न सुदुा केवलाभ्याम् / / (7-1-68) उपसर्गान्तररहिताभ्यां सुदुभ्यो लभेर्नुम्न स्यात्खल्योः / सुलभम् / घश्चेत्यर्थः / नन्वत्र घित्करणं व्यर्थम् , चोरभावेन कुत्वस्याप्रसक्तरित्याशङ्कय आह / धित्करणमिति // भजेर्भग इति // भज्यते इति कर्मणि घः / पदमिति // पद्यते गम्यतेऽनेनेति विग्रहः / खनेरिति // ड, डर, इक, इकबक, एषां चतुर्णो द्वन्द्वः / आख इति // डे रूपम् / आखर इति // डरे रूपम् / उभयत्रापि डित्त्वसामाहिलोपः / इके उदाहरति / आखनिक इति // इकबके उदाहरति / आखनिकबक इति // ईषहासुषु॥ निवृत्तमिति // व्याख्यानादिति भावः। तर्हि ‘कर्तरि कृत्' इति कर्तरि स्यादित्यत आह / तयोरेवेति // इह दुरिति कृच्छ्रार्थ एवान्वेति अकृच्छ्रार्थे तु ईषदिति सु इति चान्वेति / योग्यताबलात् / तदेतदाह / कृच्छ्रे, दुष्कर इत्यादिना // भवतेति // 'न लोक' इति षष्ठीनिषेधात् कर्तरि तृतीया। कृच्छ्रेत्यादि किम् / ईषत्कार्यम् / अल्पमित्यर्थः / निमीति // निपूर्वो मिञ् मीनातिः लीङ् एषामित्यर्थः / 'मीनातिमिनोतिदीड ल्यपि च' 'विभाषा लीयतेः' इति प्राप्तमात्त्वं खलचोनिषिद्ध्यते / खलि उदाहरति / ईषन्निमय इत्यादि // ‘एरच्' इत्यचि उदाहरति / निमय इत्यादि // उपसर्गात्खल्योः // लभेर्नुमिति // 'लभेश्च' इत्यतः 'इदितो नुम्' इत्यतश्च तदनुवृत्तेरिति भावः / न सुदुाम् // केवलाभ्यामित्येतद्याचष्टे / उपसर्गान्तरेति // सुप्रलम्भः / अतिदुर्लम्भ इति // अत्र सुदुरोरुपसर्गान्तरसहितत्वात् पूर्वसूत्रप्राप्तस्य निषेधः / कथं तहीति // सुदुरोरुपसर्गान्तरसहितत्वेन 88 For Private And Personal Use Only