________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 696 : सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त घान्ता निपात्यन्ते / 'हलश्च' (सू 3300) इति वक्ष्यमाणस्य घनोऽपवादः / गावश्चरन्त्यस्मिन्निति गोचरो देशः / संचरन्त्यनेन संचरो मार्गः / वहन्यनेन वहः स्कन्धः / व्रजः, व्यजस्तालवृन्तम् / निपातनाद्वीभावो न / आपण: पण्यस्थानम् / निगच्छन्त्यनेन निगमश्छन्दः / चात्कषः / निकषः / 3299 / अवे तृस्त्रोर्घञ् / (3-3-120) अवतार: कूपादेः / अवस्तारो जवनिका / 3300 / हलश्च / (3-3-121) हलन्ताद्धस्यात् / घापवादः / (रमन्ते योगिनोऽस्मिन्निति रामः।) अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः / विमार्गः समूहनी / 3301 / अध्यायन्यायोद्यावसंहाराश्व / (3-3-122) अधीयतेऽस्मिन्नध्यायः / नियन्त्युद्युवन्ति संहरन्त्यनेनेति विग्रहः / 'अवहाराधारावायानामुपसंख्यानम्' (वा 2236) / ___3302 / उदकोऽनुदके / (3-3-123) उत्पूर्वादश्चतेर्घस्यात् न तूदके / घृतमुदच्यत उद्भियतेऽस्मिन्निति घृतोदकश्चर्ममयं भाण्डम् / 'अनुदके' किम् / उदकोदञ्चनः / 3303 / जालमानायः। (3-3-124) आनीयन्ते मत्स्यादयोऽनेनेत्यानाय: / 'जालम्' इति किम् / आनयः / 3304 / खनो घ च / (3-3-125) चाद्धन् / आखन:-आखानः / पित्करणमन्यतोऽप्ययमिति ज्ञापनार्थम् / हलश्चेति वक्ष्यमाणस्येति // चात्कष इति // व्याख्यानादिति भावः / अवे तृस्त्रोर्घञ् // अवेत्युपसर्गे उपपदे तृ स्तृ आभ्यां घञ् स्यात् पुंसि संज्ञायां प्रायेणेत्यर्थः / घापवाद इति // 'पुंसि संज्ञायाम्' इति विहितस्य घस्यापवाद इत्यर्थः / हलश्च // स्पष्टम् / अध्याय // अधिपूर्वक इङ् निपूर्वक इण् उत्पूर्वकः युधातुः संपूर्वको हृञ् एते घन्ता निपात्यन्ते / 'पुंसि संज्ञायाम्' इति घापवादः / अवहारेति // अवहारः, आधारः, आवायः, एषां घअन्तानां निपातनस्योपसङ्ख्यानमित्यर्थः / उदकोऽनुदके // घस्यापवादः / घृतोदकमिति // 'चजोः कु घिण्ण्यतोः' इति कुत्वम् / जालमानायः॥ जालं वाच्यञ्चेत् आनाय इति घनन्तमित्यर्थः / खनो घ च // घ इति लुप्तप्रथमाकम् / खनो घञ् स्यात् For Private And Personal Use Only