________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 695 3292 / वा यौ। (2-4-57) अजेर्वी वा स्याद्यौ / प्रवयणम् / प्राजनम् / 3293 / करणाधिकरणयोश्च (3-3-117) ल्युट् स्यात् / इध्मप्रव्रश्चन: कुठारः / गोदोहनी स्थाली / खल: प्राक्करणाधिकरणयोरित्यधिकारः। 3294 / अन्तरदेशे / (8-4-24) अन्तःशब्दाद्धन्तेर्नस्य ण: स्यात् / अन्तर्हणनम् / देशे तु अन्तर्हननो देश: / अत्पूर्वस्येत्येव / अन्तर्ध्नन्ति / 'तपरः' किम् / अन्तरघानि / 3295 / अयनं च / (8-4-25) अयनस्य णोऽन्तःशब्दात्परस्य / अन्तरयणम् / अदेश इत्येव / अन्तरयनो देशः / 3296 / पुंसि संज्ञायां घ. प्रायेण / (3-3-118) 3297 / छादेर्थेऽद्वयुपसर्गस्य / (6-4-96) द्विप्रभृत्युपसर्गहीनस्य छादेर्हस्वः स्याद्धे परे / दन्ताश्छाद्यन्तेऽनेन दन्तच्छदः / प्रच्छदः / अद्वीति किम् ससुपच्छादः / आकुर्वन्त्यस्मिन्नाकरः / 3298 / गोचरसंचरवव्रजव्यजापणनिगमाश्च / (3-3-119) न कर्मोपपदमिति भावः / अग्निकुण्डस्येति // शीतकाल इति शेषः / अत्रानिकुण्डेन संस्पर्शी नास्ति, दाहप्रसङ्गादिति भावः / ननु तूलिकाया उत्थानम् इत्यादिप्रत्युदाहरणेषु पूर्वसूत्रेण ल्युट् स्यादेवेति कर्मणीत्यादि व्यर्थमित्यत आह / प्रत्युदाहरणेविति // असमास इति // नित्यस्योपपदसमासस्वाभाव इत्यर्थः / करणाधिकरणयोश्च // अर्थनिर्देशोऽयं न तूपपदं व्याख्यानात् / अजपौ परत्वादयं बाधते / तदुक्तं "अजब्भ्यां स्त्रीखलनाः स्त्रिया खलनौ विप्रतिषधेन” इति / इध्मप्रवचन इति // प्रवश्च्यते ऽनेनेत्यर्थे ल्युट् / इध्मस्य प्रव्रश्चन इति विग्रहः / गोदोहनीति // दुह्यतेऽस्यामित्यर्थे ल्युट्। गोर्दोहनीति विग्रहः / खलः प्रागिति // व्याख्यानादिति भावः / पुंसि // करणाधिकरणयोरित्येव / पूर्वसूत्रापवादः / छादेध // 'अद्वयुपसर्गस्य' इति छदः / ह्रस्वः स्यादिति // 'खचि ह्रस्वः' इत्यतस्तदनुवृत्तरिति भावः / णिच्प्रकृतिभूतस्य छाद उपधाया इति शेषः / 'ऊदुपधायाः' इत्यतस्तदनुवृत्तेः / एतेन गरेव ह्रस्वः / तत्सामर्थ्यात्तस्य लोपो नेति परास्तम् / गोचर // ननु 'पुंसि संज्ञायां घः' इत्येव सिद्धे किमर्थमिदमित्यत आह / For Private And Personal Use Only