________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 691 3284 / ण्यासश्रन्थो युच् / (3-3-107) अकारखापवादः / कारणा / हारणा / आसना / श्रन्थना / ‘घट्टिवन्दिविदिभ्यश्चेति वाच्यम्' (वा 2222) / घट्टना / वन्दना / वेदना / 'इषेरनिच्छार्थस्य' (वा 2223) / अन्वेषणा / 'परेर्वा' (वा 2224) / पर्येषणा परीष्टिः / 3285 / रोगाख्यायां ण्वुल्बहुलम् / (3-3-108) प्रच्छर्दिका वामिः / प्रवाहिका ग्रहणी। विचिका पाम / कचिन्न / अर्द, शिरोऽतिः / 'धात्वर्थनिर्देशे ण्वुल्वक्तव्यः' (वा 2225) / आसिका / शायिका / 'इश्तिपौ धातुनिर्देशे' (वा 2226) / पचि:-पचतिः / ‘वर्णाकार:' (वा 2227) / निर्देश इत्येव / अकारः / ककारः / 'रादिफः' वाच्यम्' इति च वार्तिकात्तयोरुपसर्गत्वात्तत्पूर्वकादादन्ताद्धातोरङ्प्रत्ययात्मककृत्प्रत्ययरूपा वृत्तिरित्यर्थः। वृत्तिरिति णत्वस्याप्युपलक्षणम् / तेन अन्तर्धा-अन्तर्धिः-अन्तर्णयतीत्यादीति दिक् / ण्यास // णि, आस, श्रन्थ् , एभ्यः स्त्रियां भावादिषु युच् स्यादित्यर्थः / अकारस्येति // 'अ प्रत्ययात्' इति विहितस्वेत्यर्थः / घट्टिवन्दीति // अण्यन्तत्वाद्युचो विधिः / वेदनेति // लाभार्थाद्विदेर्युच् / व्याख्यानात् / 'विद ज्ञान' इत्यस्य तु वित्तिः। 'विद वेदनाज्ञाननिवासेषु' इति चुरादेस्तु ‘ण्यासश्रन्थ' इति युचि वेदनेत्यपि / इषेरनिच्छार्थस्येति // युज्वक्तव्य इति शेषः / अन्वेषणेति // मार्गणे इत्यर्थः / इच्छायां तु अन्विष्टिः / परेर्वेति // परिपूर्वकादिषेयुज्वेत्यर्थः / परीष्टिरिति // 'व्रश्च' इति शेषः / रोगाख्यायां // स्त्रियामित्येव / प्रच्छर्दिकत्यस्य विवरणम् / वमिरिति // वमनमित्यर्थः / प्रवाहिकेत्यस्य विवरणम् / ग्रहणीति // अतिसारविशेषः / विचर्चिकेत्यस्य विवरणम् / पामेति // क्वचिन्नेति // ण्वुलिति शेषः / बहुलग्रहणादिति भावः / अर्देति // अर्तिशब्दस्य 'अर्द हिंसायाम्' इति प्रकृतिदर्शनमिदम् / शिरोऽर्तिरिति // शिरःपीडेत्यर्थः / अर्देः क्तिन् / 'तितुत्र' इति नेट् / धात्वर्थनिर्देश इति // धात्वर्थे निर्देष्टव्ये धातोः स्वार्थे ण्वुल बहुलमित्यर्थः / स्त्रियामित्येव / आसिका / शायिकेति // आसनं शयनमित्यर्थः / इश्तिपाविति // धातुस्वरूपे निर्देष्टव्ये इश्तिपौ वक्तव्यावित्यर्थः / धातुस्वरूपमेव वाच्यमिति फलितम् / पचिः पचतिरिति // पचधातुरित्यर्थः / शित्त्वेन सार्वधातुकत्वाच्छप् / अकर्तृवाचकत्वेऽपि 'उपसर्गात्सुनोतिसुवति' इति निर्देशात् शबादिविकरणाः / शित्त्वसामर्थ्यादिति तु प्राञ्चः / तन्न पिबतिः गायतिरित्यादौ पिबाद्यादेशप्रवृत्त्या आत्वनिवृत्त्या च शित्त्वस्य चरितार्थत्वादित्यलम् / अत्र स्त्रियामिति न सम्बद्ध्यते / व्याख्यानात् / वर्णात्कार इति // वार्तिकम् / निर्देश इत्येवेति // अ, इ, उ, इत्यादिवनिर्देशे कर्तव्ये वर्णानुकरणात् अ, इ, उ, इत्यादिप्रातिपदिकात्स्वार्थे कारप्रत्ययः स्यादित्यर्थः / अकार इति // अवर्ण इत्यर्थः / इह कारप्रत्ययस्य धातोरविहितत्वेऽपि अधिकारबलात् कृत्संज्ञा / अतः प्रातिपदिकत्वात् For Private And Personal Use Only