________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त छित्तिः छिद्रम् / गुहा गिर्योषध्योः / अत्र गिरेरेकदेशो गिरिशब्देन विवक्षितः / अन्यत्र गूढिः / आरा हारा कारा तारा धारा अत्र दीर्घत्वं निपात्यते / आरा शस्त्र्यमिति वक्तव्यम् / आतिरन्या / आङोऽर्तेश्च क्तिन् / रेखा लेखा / अत्र गुणः / चूडा / धारा प्रपात इति वक्तव्यम् / धृतिरन्या / मृजा / 'क्रपेः संप्रसारणं च' (गण 32) / कृपा / 3282 / चिन्तिपूजिकथिकुम्बिचर्चश्व / (3-3-105) अङ् स्यात् / युचोऽपवादः / चिन्ता / पूजा / कथा / कुम्बा | चर्चा / चात्तुला। 3283 / आतश्वोपसर्गे। (3-3-106) अङ् स्यात् / क्तिनोऽपवादः / प्रदा / उपदा / ' श्रदन्तरोरुपसर्गवद्वत्तिः' (वा 1131-1147) / श्रद्धा / अन्तर्धा / ' उपसर्गे घो: किः' (सू 3270) इत्यनेन किः / अन्तर्धिः। द्वैधीभावे एव छिदेत्यङन्तमित्यर्थः। छित्तिरित्यस्य विवरणम् / छित्तिश्छिद्रामिति // 'भिदिर् विदारणे, छिदिर् द्वैधीकरणे, विद ज्ञाने, क्षिप प्रेरणे, गुह संवरणे, डुधाञ् धारणपोषणयोः, मिथ मेथू हिंसासेचनयोः, ऋ गतौ, हृञ् हरणे, क्षि क्षये, क्षि निवासगत्योः, तृ प्लवनतरणयोः, घृञ् धारणे, लिख अक्षरविन्यासे, चुद प्रेरणे, पीड अवगाहने, टुवप् बीजसन्ताने, कृ विक्षेपे, वस निवासे, मृजू शुद्धौ, कृप कृपायाम्' इति भिदादिगणः / गुहा गिर्योषध्योरिति // वार्तिकम् / गूढिरिति // तिनि ढत्वधत्वष्टुत्वढलोपदीर्घाः / आरा, हारा, कारा, तारा, धारा, अत्रेति // ऋ, हृ, कृ, तृ, धृञ् , एभ्यः अङि ‘ऋदृशोऽडि गुणः' इति गुणे उपधाया दीर्घत्वञ्चेत्यर्थः / आरा शस्त्र्यमिति // वार्तिकम् / शस्त्री प्रतोदः तस्यामेव आरेत्यङन्तमित्यर्थः / ननु ऋधातोः क्तिनि ऋतिरित्येवोचितम् , नत्वार्तिरित्यत आह / आङोऽर्तेश्चेति // आङ्पर्वात् ऋधातोः क्तिनि 'उपसर्गादृति धातौ' इति वृद्धिरेकादेश इत्यर्थः / रेखा लेखेति // गणसूत्रम् / गुण इति // लिखेरङि उपधागुणः लकारस्य रेफश्चेत्यर्थः / चूडेति // गणसूत्रम् / धाराप्रपात इति // वार्तिकम् / द्रवद्रव्यप्रपातने इत्यर्थः। ऋपेस्सम्प्रसारणञ्चेति // गणसूत्रम्। कपधातुर्घटादौ अकारमध्यः / अत्र भाष्येदृष्टानां गणसूत्रत्वं विज्ञेयम् / चिन्तिपूजि // एते चुरादयः / तेभ्यो ‘ण्यासश्रन्थो युच्' इति प्राप्ते अनिधिः। तदाह / युचोऽपवाद इति // चिन्तेत्यादौ अङि णिलोपः / चकारोऽनुक्तसमुच्चयार्थः / अतस्तोलयतरपि सङ्ग्रहः / तदाह / चात्तुलेति // आतश्चोपसर्गे // अङ् स्यादिति // उपसर्गे उपपदे आदन्ताद्धातोरङ् स्यात् भावे अकर्तरि च कारके इत्यर्थः / प्रदेति // प्रपूर्वादाधातोरङ् / 'आतो लोप इटि च' इत्याल्लोपः / एवमुपदा / ननु अदिति अन्तरिति च अव्ययपूर्वाद्धाञः कथमङ् / तयोरुपसर्गत्वाभावादित्यत आह / श्रदन्तरोरुपसर्गवत्तिरिति // 'श्रच्छब्दस्य अधिौ उपसर्गत्वं वाच्यम्' इति 'अन्तश्शब्दस्याङ्किविधिणत्वेषूपसर्गत्वं For Private And Personal Use Only