________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 689 द्वित्वं / पूर्वभागे यकारनिवृत्तिर्दीर्घश्च / अटाट्या / 'जागर्तेरकारो वा' (वा 2216) / पक्षे शः / जागरा-जागर्या / 3279 / अ प्रत्ययात् / (3-3-102) प्रत्ययान्तेभ्यो धातुभ्य: स्त्रियामकारप्रत्यय: स्यात् / चिकीर्षा / पुत्रकाम्या / 3280 / गुरोश्व हलः (3-3-103) गुरुमतो हलन्तास्त्रियामकार: स्यात् / ईहा / ऊहा / 'गुरोः' किम् / भक्तिः / 'हलः' किम् / नीतिः / निष्ठायां सेट इति वक्तव्यम्' (वा 2208) नेह / आप्तिः / 'तितुत्र-' (सू 3163) इति नेट / दीप्तिः / 'तितुत्रेष्वग्रहादीनामिति वाच्यम्' (वा 4393) / निगृहीतिः / निपठितिः / 3281 / षिद्भिदादिभ्योऽङ् / (3-3-104) षिद्भयो भिदादिभ्यश्च स्त्रियामङ् / जुष / जरा / त्रपूष / त्रपा / भिदा / विदारण एवायम् / भित्तिरन्या / छिदा / द्वैधीकरणे / अन्यत्र गुणोऽपि निपातित इत्यर्थः / द्वित्वमिति // निपात्यते इति शेषः / यकारनिवृत्तिरिति / निपात्यत इति शेषः। हलादिशेषस्तु नात्र प्रवर्तते / तस्य षाष्ठद्वित्वविषयत्वादित्याहुः / यङन्तात्तु 'अ प्रत्ययात्' इति वक्ष्यमाणः अकारप्रत्ययः / तत्र अतो लोपे यलोपे च अटाटेति बोध्यम् / जागर्तेरकारो वेति॥ भावे वक्तव्य इति शेषः / अकारप्रत्यये उदाहरति / जागरोति॥ आर्धधातुकलक्षणो गुणः / शप्रत्यये उदाहरति / जागर्येति // शित्त्वेन सार्वधातुकत्वात् यक् ‘जाग्रोऽविचिण्णण्डित्सु' इति च गुणः / अप्रत्ययात् // अ इति लुप्तप्रथमाकम् / भावे अकर्तरि च कारके इत्येव / गुरोश्च हलः // धातोरित्यनुवृत्तम् हला विशेष्यते / तदन्तविधिः / हलन्तधातोर्गुरुत्वासम्भवाद्गुरुमान् लक्ष्यते / तदाह / गुरुमत इति / भावे अकर्तरि च कारके इत्येव / निष्ठायामिति // निष्टायां परतो यस्सेट् तस्मादेव गुरुमतो हलन्तादकारप्रत्यय इत्यर्थः / आप्तिरिति // आब्धातोर्निष्ठायां सेट्वाभावात् नायमकारप्रत्ययः, किन्तु क्तिनेवेति भावः / दीप्तिरित्यत्र इटमाशङ्कय आह / तितुति // तितुत्रेग्विति // 'तितुत्रतथसु' इति सूत्रे अग्रहादीनामिति वाच्यमित्यर्थः / निगृहीतिरिति // इटि ‘ग्रहोऽलिटि' इति दीर्घः / 'अहिज्या' इति सम्प्रसारणम् / निगृहीतिः उपस्निहितिः निकुपितिः निपठितिः इति ग्रहादयो भाष्ये स्थिताः / षिद्भिदादिभ्योऽङ् // भावे अकर्तरि च कारके इत्येव / जरेति // ङित्वलक्षणं गुणनिषेधं बाधित्वा 'ऋदृशोऽडिः' इति गुणः / विदारण इति // वार्तिकम् / विदारणं ऊर्ध्वविदलनम् / तस्मिन्नेवार्थे भिदेत्यङन्तमित्यर्थः / छिदा द्वैधीकरण इति // इदमपि वार्तिकम् / यथा कथञ्चित्तिर्यगतिर्यग्वा 87 For Private And Personal Use Only