________________ www.kobatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir 688 __सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त समजादिभ्यः स्त्रियां भावादौ क्यप् स्यात्स चोदात्त: संज्ञायाम् / 'अजे: क्यपि वीभावो नेति वाच्यम्' (वा 1596) समजन्त्यस्यामिति समज्या सभा / निषीदन्त्यस्यामिति निषद्या आपणः / निपतन्त्यस्यामिति निपत्या पिच्छिला भूमिः / मन्यतेऽनयेति मन्या गलपार्श्वसिरा / विदन्त्यनया विद्या / सुत्या अभिषवः / शय्या / भृत्या / ईयतेऽनया इत्या शिबिका / __3277 / कृञः श च / (3-3-100) 'कृयः' इति योगविभागः। कृत्र: क्यप्स्यात् / कृत्या / ‘श च'। चाक्तिन् / क्रिया / कृतिः / 3278 / इच्छा / (3-3-101) इषे वे शो यगभावश्च निपात्यते / इच्छा / 'परिचर्यापरिसर्यामृगयाटाट्यानामुपसंख्यानम्' (वा 2215) / शो यक्च निपात्यते / परिचर्या पूजा / परिसर्या परिसरणम् / अत्र गुणोऽपि / 'मृग अन्वेषणे' चुरादावदन्तः / अतो लोपाभावोऽपि / शे यकि णिलोपः। मृगया। अटते: शे यकि ट्यशब्दस्य शीङ्, भृञ् , इण् नवानां समाहारद्वन्द्वात्पञ्चमी / 'अजेय॑घजपोः' इति प्राप्ते आह / अजे. क्यपीति // समजन्तीति // सङ्घीभवन्तीत्यर्थः / समज्या सभेति // सम्पूर्वादजेः क्यप् / " समज्या तु सभा गोष्ठी" इत्यमरः / निषद्येति // निपूर्वात्सदेः क्यप् / 'सदिरप्रतेः' इति षत्वम् / " आपणस्तु निषद्यायाम्" इत्यमरः / निपत्येति // निपूर्वात्पतेः क्यप् / पिच्छिलेति // निम्नोत्रता भूमिरित्यर्थः / गलेति // " पश्चाद्रीवा सिरा मन्या" इत्यमरः। विद्येति // वेदशास्त्रादिरित्यर्थः / सुत्येति // सोमेज्या। षुः क्यप् / तुक् / इत्या शिबिकेति // कोशो मृग्यः / कृनःश च // चात् क्यप् / शेत्ति लुप्तप्रथमाकम् / कृअशः स्यात् क्यप् चेति प्रतीयमानार्थः / एवं सति कृतिरिति क्तिन्न स्यात् , स्त्रियां वाऽसरूपविद्ध्यभावात् / तत्राह / कृञ इति योगविभाग इति // तत्र क्यबित्यनुवृत्तिं मत्वा आह / कृञः क्यप् स्यादिति // कृत्येति // कृञः क्यपि तुक / श चेति द्वितीयखण्डोऽयम् / चाक्तिन्निति // क्यपः पूर्वेणैव खण्डेन सिद्धत्वादिति भावः / क्रियेति // कृत्रश्शः 'रिङ्शयग्लिङ्घ' इति रिङ् / शित्त्वेन सार्वधातुकतया ङित्त्वान्न गुणः। इयङिति भावः / इच्छा / / भावे श इति // न त्वकर्तरि कारके चेत्यर्थः, निपातनसामर्थ्यादिति भावः / यगभावः श्वेति // अन्यथा शित्त्वेन सार्वधातुकत्वात् यक् स्यादिति भावः / परिचर्येति // परिपूवाच्चरेः भावे शः यक् च / परिसर्येति // परिपूर्वात्मधातोश्शः / यक् च / अत्र शप्रत्ययस्य शित्त्वेन सार्वधातुकतया डित्त्वात् गुणनिषेधमाशङ्कय आह। अत्र गुणोऽपीति॥ परिसर्याशब्दे For Private And Personal Use Only