________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 3274 / ऊतियूतिजूतिसातिहेतिकीर्तयश्च / (3-3-97) अवते: ज्वरन्वर-' (सू 2654) इत्यूठ / ऊतिः / स्वराथै वचनम् / उदात्त इति हि वर्तते / यूतिः / जूतिः / अनयोर्दीर्घत्वं च निपात्यते / स्यते: सातिः। 'द्यतिखति-' (सू 3074) इतीत्त्वे प्राप्ते इह इत्वाभावो निपात्यते / सनोतेर्वा ‘जनसन-' (सू 1504) इत्यात्वे कृते स्वरार्थ निपातनम् / हन्तेहिनोतेर्वा हेतिः / कीर्तिः। 3275 / व्रजयजो वे क्यप् / (3-3-98) व्रज्या / इज्या / 3276 / संज्ञायां समजनिषदनिपतमनविदषुशीभृञिणः / (3-3-99) इति वक्ष्यमाणस्य, पचेस्तु ‘षिद्भिदादिभ्यः' इति विहितस्याप्रत्ययस्यापवाद इत्यर्थः / प्रस्थितिरित्यादि / 'यतिस्यतिमास्थाम्' इति इत्त्वम्। 'घुमास्थागापा' इति च ईत्वम् / कथमिति // 'स्थागापा' इति क्तिना 'आतश्चोपसर्गे' इति वक्ष्यमाणस्य अडो वाधादिति भावः / समाधत्ते / व्यवस्थायामिति // ज्ञापकादिति // ऊतियति // एते स्त्रियां क्तिन्नन्ता निपात्यन्ते इत्यर्थः / ऊठिति // अकारवकारयोरित्यर्थः / ननु 'स्त्रियां क्तिन्' इत्येव सिद्धे किमर्थमिदमूतिग्रहणमित्यत आह / स्वरार्थमिति // कः स्वर इत्यत आह / उदात्त इतीति // ‘मन्त्र वृषेषपचमनविदभूवीरा उदात्त.' इति पूर्वसूत्रस्थमुदात्तग्रहणमेकवचनान्ततया विपरिणतमिहानुवर्तते इत्यर्थः / तथा च क्तिन उदात्तत्वं लभ्यते / अन्यथा णित्यादिनित्यमिति प्रकृतेरुदात्तत्वं स्यादित्यर्थः / अनयोरिति॥ युधातोर्जुधातोश्चेत्यर्थः / स्यतेरिति॥ 'षोऽन्तकर्मणि' इत्यस्मात् क्तिनि सातिरिति रूपमित्यर्थः / ‘आदेचः' इत्यात्त्वम् / तत्र 'द्यतिस्यतिमास्थामित्ति किति' इति इत्त्वमाशय आह / इह इत्त्वाभाव इति // सनधातोर्वा सातीति निपातनमित्याह / सनोतेर्वेति // सनेर्वा क्तिनि 'जनसन' इत्यात्त्वे कृते सातीति निपातनमित्यर्थः / अत्र 'द्यतिस्यति' इतीत्त्वस्याप्रसक्तेस्तदभावो न निपात्यते इति लाघवमिति भावः / ननु सनोतेस्त्रियां क्तिनि सातीति रूपसिद्धेः किमर्थमिह सातीति निपातनमित्यत आह / स्वरार्थमिति // ‘मन्त्रे वृष' इति पूर्वसूत्रात् उदात्तग्रहणानुवृत्तेः क्तिन उदात्तत्वं सिध्यति / अन्यथा प्रकृतेरुदात्तत्वं स्यादित्यर्थः / हन्तरिति // हनः क्तिनि नकारस्य निपातनादित्त्वे आद्गुणे हेतिरिति रूपम् / हिनोतेरिति // हिधातोः क्तिनि तु 'क्ङिति च' इति निषेधं बाधित्वा निपातनात् गुणे रूपमित्यर्थः / कीर्तिरिति // ‘कृत संशब्दने'। स्वार्थिकण्यन्तात् ‘ण्यासश्रन्थो युच्' इति युचं बाधित्वा क्तिनिपात्यते / उदात्तश्च सः। व्रजयजोः // पञ्चम्यर्थे षष्ठी / स्त्रियामित्येव / व्रज्येति // 'व्रजी वर्जने' क्यप् / 'व्रजयजोः' इति पाठे 'व्रज गतौ' इत्यस्मात् क्यप् व्रज्या / इज्येति / / 'वचिस्वपि' इति सम्प्रसारणम् / संज्ञायां समजनिषद // समज, निषद, निपत, मन, विद, घुञ् , For Private And Personal Use Only