________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 686 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त दिकम् / क्तान्ताद्धात्वर्थे णिचि ‘अच इ.' इति वा समाधेयम् / 'श्रुयजीषिस्तुभ्यः करणे' (वा 2211) / श्रूयतेऽनया श्रुतिः / यजेरिषेश्च इष्टिः / स्तुतिः / ऋल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः (वा 4826) / तेन नत्वम् / कीर्णि: / गीणिः / लूनिः / धूनिः / यूनिः / 'ह्लाद:-' (सू 3073) इति योगविभागात्क्तिनि ह्रस्व: / प्रह्लन्निः / ति च' (सू 3037) / चूर्तिः / फुल्ति: / 'चायते: क्तिनि चिभावो वाच्यः' (वा 4418) / अपचितिः / 'संपदादिभ्यः किप्' (वा 2233) / संपत् / विपत् / ‘क्तिन्नपीष्यते' / संपत्तिः / विपत्तिः / 3273 / स्थागापापचो भावे / (3-3-95) क्तिन्स्यादङोऽपवादः / प्रस्थितिः / उपस्थितिः / संगीतिः / संपीतिः / पक्तिः / कथम् ‘अवस्था' संस्था' इति / व्यवस्थायाम्' इति ज्ञापकात् / निष्ठायामेव प्रवृत्तरिति भावः / कथञ्चित्समाधत्त / क्तान्तादिति // स्फायः क्तप्रत्यये स्फीभावे स्फीतशब्दः स्फीतस्याख्यानं क्रिया वा स्फीतिः 'तत्करोति तदाचष्टे' इति णिच् अल्लोपः / 'अच इ:' इति भावे इप्रत्ययः / स्फीतिं कामयते इति स्फीतिकाम इति वा कथञ्चित्समाधेयमिति भावः / श्रुयजीषिस्तुभ्यः करणे // वार्तिकम् / एभ्यश्चतुर्थ्यः करणे स्त्रियां क्तिन्नित्यर्थः / श्रुधातोः स्तुधातोश्च ‘एरच्' इति ‘ओरप्' इति च प्राप्ते यजीष्योस्तु ‘हलश्च' इति घनि च प्राप्ते वचनम् / भावे कर्तृव्यतिरिक्तकारके च सर्वत्र प्राप्ते करणग्रहणम् / इष्टिरिति // यजे: ‘वचिस्वपि' इति सम्प्रसारणम् / व्रश्चादिना षत्वम् / ऋल्वादिभ्य इति // ऋकारान्ताल्ल्वादिभ्यश्च पर इत्यर्थः / तेनेति // निष्ठावद्वचनेनेत्यर्थः / नत्वमिति // ‘रदाभ्यां निष्ठातः' इति नत्वस्य प्रकृतत्वादिति भावः / कीर्णिरिति // कृधातोः क्तिनि इत्वे रपरत्वे 'हलि च' इति दीर्घः / तकारस्य नत्वम् , णत्वम् / एवं गृधातोः गीर्णिः। ल्वादिभ्यः उदाहरति / लूनिरित्यादि // अथ प्रह्लनिरित्यत्र उपधाह्रस्वं साधयति / ह्लाद इतीति / 'ह्रादो निष्टायाम् ' इत्युपधाह्रस्वविधौ ह्लाद इति योगविभागात् अनिष्टायामपि क्वचिद्रस्व इति भावः / भाष्ये तु नैतदृष्टम् / अथ चरेः फलेश्च क्तिनि अकारस्य उत्वं स्मारयति / तिचेति // चरफलोश्च, उत्परस्यातः, इत्युत्तरमिदं सूत्रम् / तादौ प्रत्यये परे चरफलोरत उकारः स्यादिति व्याख्यातं यङ्लुकप्रकरणे / चूर्तिरिति // चरेः क्तिनि अकारस्य उत्वे 'हलि च' इति दीर्घः / फुल्तिरिति // फले: क्तिनि उत्वे रूपम् / रेफवान्तत्वाभावान्न दीर्घः / उभयत्रापि 'तितुत्र' इति नेट् / सम्पदादिभ्यः क्विप // वार्तिकम् / भावे अकर्तरि च कारके स्त्रियाम् इति शेषः / ननु अस्त्रियामिति निषेधेन वाऽसरूपविधेरभावात् किपाऽनेन क्तिनो बाधात् सम्पत्तिरित्यादि कथमित्यत आह / क्तिनपीष्यते इति // ‘कृत्यल्युटो वहुलम्' इति बहुलग्रहणेन सिद्धमित्याहुः / भाष्ये तु नैतदृश्यते / स्थागापा // क्तिन् स्यादिति // क्विप् तु अखरितत्वानानुवर्तते इति भावः / अङ इति // स्थादिभ्यस्त्रिभ्यः ‘आतश्चोपसर्गे' For Private And Personal Use Only