________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 3268 / यजयाचयतविच्छप्रच्छरक्षो नङ् / (3-3-90) __ यज्ञः / यात्रा / यत्नः / विश्नः / प्रश्नः / प्रश्ने चासन्न-' (सू 1777) इति ज्ञापकान्न संप्रसारणम् / ङित्त्वं तु विश्न इत्यत्र गुणनिषेधाय / रक्ष्णः / 3269 / स्वपो नन् / (3-3-91) स्वप्नः / 3270 / उपसर्गे घोः किः / (3-3-92) प्रधिः / अन्तर्धिः / उपाधीयतेऽनेनेत्युपाधिः / __ 3271 / कर्मण्यधिकरणे च / (3-3-93) कर्मण्युपपदे घोः किः स्यादधिकरणेऽर्थे / जलानि धीयन्तेऽस्मिन्निति जलधिः / 3272 / स्त्रियां क्तिन् (3-3-94) स्त्रीलिङ्गे भावादी क्तिन्स्यात् / घनोऽपवादः / अजपौ तु परत्वाद्वाधते / कृतिः / चितिः / स्तुतिः / स्फायी-स्फाति: / 'स्फीतिकामः' इति तु प्रामा'टु ओ श्वि गतिवृद्ध्योः' इत्यस्य रूपम् / यजयाच // ‘अकर्तरि च कारके' इति भाव इति चानुवर्तते / याच्नेति // नस्य श्चुत्वेन ञः / विश्न इति // विच्छेर्नङ् / 'च्छो:' इति शः / एवं प्रच्छेनङि रूपम् / 'अहिज्या' इति सम्प्रसारणमाशङ्कय आह / प्रश्ने चेति // ननु सम्प्रसारणाभावे डिक्त्वं व्यर्थमित्यत आह / ङित्त्वं त्विति // स्वपो नन् // नकारो नित्स्वरार्थः / उपसर्गे घोः किः // भावे अकर्तरि च कारके / कित्त्वमातो लोपार्थम् / प्रधिरिति // धाजो रूपम् / उपाधीयते इति // स्वनिष्ठधर्मः अन्यत्रासज्यते इत्यर्थः / कर्मण्यधिकरणे च // इह कर्म उपपदं अधिकरणमर्थः व्याख्यानात् / तदाह / कर्मण्युपपद इत्यादि // स्त्रियां क्तिन् // ‘कृत्यल्युटो बहुळम्' इत्यतः प्राक् स्त्रियामित्यधिक्रियते / स्त्रीलिङ्ग इति // स्त्रीत्वविशिष्टे भावे अकर्तरि च कारके इत्यर्थः / धातुमात्रादयं क्तिन् / घोऽपवाद इति // ‘हलश्च' इति वक्ष्यमाणघोऽपवाद इत्यर्थः / एवञ्च स्त्रीत्वविशिष्टे भावादौ क्तिनेव / घञ् तु पुंस्त्वविशिष्टभावादाविति लभ्यते / वाऽसरूपविधिर्नात्र प्रवर्तते, अस्त्रियामित्युक्तेः / ननु तर्हि इकारान्तात् ऋकारान्तात् उकारान्ताच्च स्त्रीत्वविशिष्टे भावादौ ‘एरच्' इति 'ऋदोरप्' इति च अजपावेव क्तिनं बाधित्वा स्याताम् / विशेषविहितत्वात् / स्त्रियां वाऽसरूपविध्यभावाच्चेत्यत आह / अजपौ त्विति // तौ तु पुंस्त्वविशिष्टे भावादौ सावकाशाविति भावः / स्फातिरिति // ‘लोपो व्योः' इति यलोपः / 'तितुत्र' इति नेट् / प्रामादिकमिति // 'स्फायः स्फी निष्ठायाम्' इति स्फीभावस्य For Private And Personal Use Only