________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 684 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त समन्तान्मितं निमितम् / निर्विशेषं हन्यन्ते ज्ञायन्ते इति निघाः वृक्षाः / समारोहपरिणाहाः इत्यर्थः / __3266 / द्वितः क्रिः / (3-3-88) अयं भाव एव स्वभावात् / 'क्रेमम्नित्यम्' / (सू 1570) क्रिप्रत्ययान्तान्मप् निर्वृत्तेऽर्थे नित्यग्रहणात्क्रिर्मविषयः / अत एव कत्र्यन्तेन न विग्रहः / डुपचष् / पाकेन निर्वृत्तं पक्रिमम् / डुवप् / उत्रिमम् / 3267 / द्वितोऽथुच् / 3-3-89) अयमपि स्वभावाद्भाव एव / टुवेपृ / वेपथुः / श्वयथुः / इति निपात्यते इत्यर्थः / इहाप्यप् टिलोपः घत्वञ्च निपात्यते इत्यर्थः / निमितशब्दं व्याचष्टे / समन्तान्मितन्निमितमिति // निः समन्तादित्यर्थे अव्ययानामनेकार्थत्वादिति भावः / निर्विशेषमिति // इह नि इत्यव्ययं निर्विशेषे हन्तिानार्थ इति भावः / समेति // समौ आरोहपरिणाही औनत्यस्थौल्ये येषामिति विग्रहः / द्वितः क्रिः // डुः इत् यस्य सः ड्वित्तस्मात् क्रिप्रत्ययः स्यादित्यर्थः / ककार इत् / अयं भाव एवेति // अन भावे इत्येवानुवर्तते, न तु 'अकर्तरि च कारके' इत्यपीति भावः / स्वभावादिति // पाकादिना निवृत्तमित्यर्थे पक्रिममित्यादौ क्रिप्रत्ययान्तानां पाकादिष्वेव लोके प्रयोगदर्शनादिति भावः / क्रेमनित्यम // चतुर्थस्य चतुर्थपादे इदं सूत्रम् / मप् नित्यमिति छेदः / निर्वृत्ते इति // 'निर्वृत्तऽक्षयूतादिभ्यः' इत्यतस्तदनुवृत्तेरिति भावः / तद्धितप्रकरणे व्याख्यातमप्येतत् इह स्मरणाय पुनाख्यातम् / नन्विह नित्यग्रहणं व्यर्थम् / न च 'समर्थानां प्रथमाद्वा' इति महाविभाषानिवृत्त्यर्थं तदिति वाच्यम् / अत्र हि निर्वृत्तग्रहणमनुवर्तते / तथा च निर्वृत्तार्थविवक्षायां क्रिप्रत्ययान्तात् मप्प्रत्ययस्य नित्यतया पकच्यादिनिवृत्तमिति वाक्यनिवृत्तावपि पाकोऽस्तीत्यादिवत् पक्तिरस्ति भविष्यतीत्याद्यपि प्रसज्येत / तच्चानिष्टम् / क्रिप्रत्ययान्तस्य निर्वृत्तार्थाविवक्षायामपि सर्वदा मप्प्रत्ययशिरस्कताया एवेष्टत्वादित्यत आह / नित्यग्रहणादिति // न हि महाविभाषानिवृत्त्यर्थं नित्यग्रहणम् / 'निर्वृत्तेऽक्षयूतादिभ्यः केस्तु मप्' इत्येकसूत्रत्वेनैव सिद्धे पृथग्योगकरणादेव महाविभाषानिवृत्तिसिद्धः / तथा च नित्यग्रहणसामर्थ्यानित्यामिति योगान्तरं विज्ञायते / तथा च निवृत्ते इति निवृत्तम् / तथा च क्रिप्रत्ययान्तः निर्वृत्तार्थयोगे तदयोगे च सर्वदा मप्प्रत्ययान्त एव स्यादिति लभ्यते / एवञ्च क्रिप्रत्ययो मप्प्रत्ययं विना केवल: क्वापि न प्रयुज्यते इति लभ्यते इत्यर्थः / एतच्च भाष्ये स्पष्टम् / अत एवेति // क्रिप्रत्ययस्य मप्प्रत्ययं विना प्रयोगाभावात् पक्च्या निर्वृत्तमिति स्वपदविग्रहो नास्ति / किन्तु पाकेन निर्वृत्तमित्यस्वपदविग्रह इत्यर्थः / उप्त्रिममिति // कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणमिति भावः / द्वितोऽथुच् // अथुजिति छेदः / टुः इत् यस्येति विग्रहः / श्वयथुरिति // For Private And Personal Use Only