________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् - बालमनोरमा / 683 3260 / स्तम्बे क च / (3-3-83) स्तम्ब उपपदे हन्तेः करणे कः स्वादच पक्षे घनादेशश्च / स्तम्बन्न:स्तम्बघन: / कर ग इत्येव / स्तम्बघातः / 3261 / परौ घः। (3-3-84) परौ हन्तेरप्स्यात्करणे घशब्दश्चादेशः / परिहन्यतेऽनेनेति परिघः / __ 3262 / परेश्व घाङ्कयोः / (8-2-22) परेः रेफख लो वा स्याद्वशब्देऽङ्कशब्दे च / पलिघ:-परिघः / पर्यङ्कःपल्यङ्कः / इह 'तरप्तमपौ घः' (सू 2003) इति कृत्रिमस्य न ग्रहणं व्याख्यानात् / 3263 / उपन्न आश्रये / (3-3-85) उपपूर्वाद्धन्तेरप्स्यादुपधालोपश्च / आश्रयशब्देन सामीप्यं लक्ष्यते / पर्वतेनोपहन्यते सामीप्येन गम्यत इति पर्वतोपन्नः / ___3264 / संघोडौ गणप्रशंसयोः / (3-3-86) संहननं संघ: / भावेऽप् / उद्धन्यते उत्कृष्टो ज्ञायत इत्युद्धः / कर्मण्यप् / गत्यर्थानां बुद्धयर्थत्वाद्धन्तिर्ज्ञाने / 3265 / निघो निमितम / (3-3-87) स्तम्बे क च // कति लुप्तप्रथमाकम् / अप् च पक्षे इति / अप्सम्बद्धस्यैव घनादेशस्यानुवृत्तरिति भावः / स्तम्बघ्न इति // कप्रत्यये सति ‘गमहन' इत्युपधालोपः / स्तम्बघात इति // घञि ‘चजोः' इति कुत्वम् / परौ घः // करण हन इति आबति चानुवर्तते / तदाह / परौ हन्तरिति / / परेश्च घाङ्कयोः // रेफस्य लो वेति || 'कृपो रो लः' इत्यतो रो ल इति ‘अचि विभाषा' इत्यता विभाषेति चानुवर्तते इति भावः / ननु ‘कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः' इति न्यायादिह घसंज्ञकयोः तरप्तमपोरेव ग्रहणं स्यात् / नतु घशब्दस्य ‘स्वं रूपं शब्दस्य ' इत्यत्र अशब्दसंज्ञेति पयुदासाचत्यत आह / इहेति // उपघ्न आश्रये // आश्रये गम्ये उपन्न इति निपात्यत इत्यर्थः / फलितमाह / उपपूर्वादिति / लक्ष्यते इति / / व्याख्यानादिति भावः / सङ्घोद्धौ // यथासङ्ख्यमन्वयः / गणे सङ्घ इति प्रशंसायामुद्ध इति निपात्यते इत्यर्थः / सम् , उत् , अनयोरुपपदयोः हन्तेरप्प्रत्ययः टिलोपः घत्वञ्च निपात्यते इति यावत् / संहननमिति // मेळनमित्यर्थः, उपसर्गवशात् / गत्यर्थानामिति // 'सर्वे गत्यर्था ज्ञानार्थाः' इति न्यायादिति भावः / निघो॥ निमितं वाच्यञ्चेत् निघ For Private And Personal Use Only