SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 682 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त 3255 / अन्तर्घनो देशे / (3-3-78) वाहीकग्रामविशेषस्य संज्ञेयम् / 'अन्तर्घणः' इति पाठान्तरम् / 3256 / अगारैकदेशे प्रघणः प्रघाणश्च / (3-3-79) द्वारैकदेशे द्वौ प्रकोष्ठावलिन्दौ आभ्यन्तरो बाह्यश्च / तत्र बाह्ये प्रकोष्ठे निपातनमिदम् / प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यते इति प्रघण:-प्रघाणः / कर्मण्यप् / पक्षे वृद्धिः। 3257 / उद्धनोऽत्याधानम् / (3-3-80) अत्याधानमुपरिस्थापनम् / यस्मिन्काष्ठेऽन्यानि काष्ठानि स्थापयित्वा तक्ष्यन्ते तदुद्धनः / अधिकरणेऽप् / __ 3258 / अपघनोऽङ्गम् / (3-3-81) अङ्गं शरीरावयवः / स चेह न सर्वः किं तु पाणिः पादश्चेत्याहुः / करणेऽप् / अपघातोऽन्यः / 3259 / करणेऽयोविद्रुषु / (3-3-82) एषु हन्ते: करणेऽप्स्याद्धनादेशश्च / अयो हन्यतेऽनेनेत्ययोधनः / विघन: / द्रुघनः / 'दुघणः' इत्येके / 'पूर्वपदात्संज्ञायाम्-' (सू 857) इति णत्वम् / संझैषा कुठारस्य / दुर्वृक्षः / कथमिति // सैन्धवकाठिन्यस्यानयनान्वयासम्भवादिति भावः / समाधत्ते / धर्मशब्देनेति // अन्तर्घनो देशे // देशविशेषे वाच्ये अन्तरित्युपपदे हन्तेरप् प्रकृतेर्घनादेशश्चेत्यर्थः / निपातनात् 'पूर्वपदात्संज्ञायाम्' इति णत्वाभावः / अगारैकदेशे // अगारैकदेशशब्देन अगारैकदेशविशेषो विवक्षितः, व्याख्यानात् / तदाह / द्वारैकदेश इत्यादि // प्रकोष्ठौ दीर्घचतुरश्रधिष्ण्यौ तौ अलिन्दनामानौ प्रवेशयोग्यौ / उद्धनोऽत्याधानम् // अत्याधान वाच्यञ्चेत् उत्पूर्वात् हन्तेरप् / हस्य घत्वे च उद्धन इति निपात्यते इत्यर्थः / अपघनोऽङ्गम् // अङ्गं वाच्यञ्चत् अपपूर्वाद्धन्तेरप् / हस्य घत्वे चापघन इति निपात्यते इत्यर्थः / पाणिः पादश्चेति // अत्र व्याख्यानमेव शरणम् / करणे इति // अपहन्यतेऽनेनेति करणव्युत्पत्तरिति भावः / करणेऽयोविद्रुषु // अयस् , वि, दु, एषां द्वन्द्वः / द्रुघन इति // असंज्ञात्वात् 'पूर्वपदात्संज्ञायाम्' इति न णत्वमिति भावः / संज्ञात्वमते आह / दुघण इति // For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy