________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 679 अप् / पक्षे घञ् / खनः-स्वान: / हसः-हास: / अनुपसर्ग इत्येव / प्रस्वानः / प्रहासः / 3240 / यमः समुपनिविषु च / (3-3-63) एष्वनुपसर्गे च यमेरब्वा / संयम:-संयामः / उपयम:-उपयामः / नियम:-नियाम: / वियम:-वियामः / यमः-यामः / 3241 / नौ गदनदपठस्वनः (3-3-64) अब्वा स्यात् / निगद:-निगादः / निनद:-निनादः / निपठः-निपाठः / निस्वन:-निस्वानः / __3242 / कणो वीणायां च / (3-3-65) नावनुपसर्गे च वीणाविषयाच कणतेरब्वा स्यात् / वीणाग्रहणं प्राद्यर्थम् / निकण:-निकाण: / कण:-काण: / वीणायां तु, प्रकण:-प्रकाणः / 3243 / नित्यं पणः परिमाणे / (3-3-66) अप्स्यात् / मूलकपणः / शाकपणः / व्यवहारार्थ मूलकादीनां परिमितो मुष्टिर्बध्यते सोऽस्य विषयः / 'परिमाणे' किम् / पाणः / 3244 / मदोऽनुपसर्गे / (3-3-67) धनमदः / उपसर्गे तु, उन्मादः। 3245 / प्रमदसम्मदौ हर्षे / (3-3-68) 'हर्षे' किम् / प्रमादः / सम्मादः / अबिति शेषः / स्वन, हस, आभ्यामब्वेत्यर्थः / यमः समुप // सम् , उप, नि, वि, एषां द्वन्द्वः / चकारादनुपसर्गे इति समुच्चीयते / तदाह / एष्वनुपसर्गे चेति // नौ गदनद // गद, नद, पठ, स्वन, एषां द्वन्द्वः / अवेति // शेषपूरणमिदम् / कणो वीणायां च // नाविति // नौ उपपदे च तदितरस्मिन्नुपसर्गे असति च वीणाविषयाचेत्यर्थः / ननु वणश्चेत्येतावता नौ उपसर्गे च कण अब्वेसर्थलाभात् वीणाविषयादपि क्वणस्सिद्धेः वीणायामिति व्यर्थमित्यत आह / वीणाग्रहणं प्राद्यर्थमिति // सोपसर्गार्थमित्यर्थः / नित्यं पणः // अबिति शेषः / ‘पण व्यवहारे' इत्यस्मानित्यमप स्यात् परिमाणविशेषे गम्ये इत्यर्थः / नित्यग्रहणाद्वाग्रहणन्निवृत्तम् / व्यवहारार्थमिति // विक्रयार्थमित्यर्थः / पण्यते विक्रयार्थ बध्यते मुष्टिमात्रमिति कर्मण्यप् / मूलकानां पण इति विग्रहः / मदोऽनुपसर्ग // अनुपसर्गे उपपदे मदेरबित्यर्थः / प्रमदसम्मदौ // प्रमद, सम्मद, एतावबन्तौ निपात्येते हर्षे For Private And Personal Use Only