SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 678 सिद्धान्तकौमुदीसहिता (उत्तरकृदन्त धानम्' (वा 2204) प्रस्थः / विघ्नः / 'द्वित्वप्रकरणे के कृत्रादीनामिति वक्तव्यम्' (वा 3429) / चक्रम् / चिक्लिदम् / चलूमः / (चक्नसः) / 3235 / उपसर्गेऽदः / (3-3-59) अपस्यात् / __3236 / घञपोश्च / (2-4-38) अदेर्घस्ल स्याद्वयपि च / प्रघसः / विघसः / ' उपसर्गे' किम् / घासः / 3237 / नौ ण च / (3-3-60) नौ उपपदे अदेणः स्यादप्च / न्यादः / निघसः / 3238 / व्यधजपोरनुपसर्गे / (3-3-61) अप्स्यात् / व्यधः / जप: / उपसर्गे तु, आव्याधः / उपजापः मन्त्रभेदः / 3239 / वनहसोर्वा / (3-3-62) इच्छेत्यर्थः / यद्यपि वशधातुः छान्दसः / तथापि वष्टि भागुरिरित्यादिप्रयोगात् लोकेऽपि प्रयुज्यते इति भावः / रण इति // रणन्ति शब्दायन्ते अस्मिन्निति रणस्सङ्ग्रामः / घअर्थे कविधानमिति // वार्तिकमिदम् / 'स्थानापाव्यधिहनियुध्यर्थम् ' इति वार्तिकशेषो भाष्ये पठितः। प्रस्थ इति // प्रतिष्ठन्तेऽस्मिन् धान्यानीति प्रस्थः / 'आतो लोप इटि च' इत्याल्लोपः / प्रस्वान्त्यस्मिन्निति प्रस्नः। प्रपिबन्त्यस्यामिति प्रपा / आविध्यन्त्यस्मिन्नित्याविधम् / 'अहिज्यावयिव्यधि' इति सम्प्रसारणम् , इति सिद्धवत्कृत्य आह / विघ्न इति // विहन्त्यस्मिन्मनांसीति विघ्नः / 'गमहन' इत्युपधालोपः / 'हो हन्तेः' इति कुत्वम् / आयुध्यतेऽनेनेत्यायुधमित्यप्युदाहार्यम् / द्वित्वप्रकरणे इति // “एकाचो द्वे प्रथमस्य' इति द्वित्वप्रकरणे इत्यर्थः / के कृत्रादीनामिति // कप्रत्यये परे कृत्रादीनां एकाचः प्रथमस्य द्वे स्त इत्यर्थः / चक्रमिति // 'स्थाना' इत्यस्य उपलक्षणत्वात् कृत्रः कः / क्रियते शत्रुवधः अनेनेति विग्रहः / कित्त्वान गुणः / द्वित्वम् / अभ्यासकार्यम्। चिक्लिदमिति // कः द्वित्वादि। चङक्रम इति। पूर्ववत् / उपसर्गेऽदः॥ अद इति छेदः / अप् स्यादिति शेषः / उपसर्गे उपपदे अदधातोः अप् स्यादित्यर्थः / घओऽपवादः / घनपोश्च // 'अदो जग्धिः' इत्यतः अद इति ‘लुड्सनोर्घस्ल' इत्यतः घस्ल इति चानुवर्तते / तदाह / अदेरिति // अपि चेति // अप्प्रत्यये चेत्यर्थः / विघल इति // अतिथिशिष्टमन्त्रमुच्यते। घास इति // " शष्पं बालतृणं घासः” इत्यमरः / नौ ण च // णेति लुप्तप्रथमाकम् / निघस इति // 'घबपोश्च' इति घस्लभावः / व्यधजपोः // पञ्चम्यर्थे षष्ठी / अय् स्यादिति शेषः / व्यध, जप आभ्यां अप् स्यात्, न तूपसर्ग इत्यर्थः / उपजापो मन्त्रभेद इति // पैशुन्यमि यर्थः / स्वनहसोर्वा // पञ्चम्यर्थे षष्ठी। For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy