________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 3229 / वृणोतेराच्छादने / (3-3-54) विभाषा प्र इत्येव / प्रावार:-प्रवरः / 3230 / परौ भुवोऽवज्ञाने / (3-3-55) परिभाव:-परिभवः / 'अवज्ञाने' किम् / सर्वतो भवनं परिभवः / 3231 / एरच् / (3-3-56) चयः / जयः / 'भयादीनामुपसंख्यानं नपुंसके क्तादिनिवृत्त्यर्थम्' (वा 2197-98) / भयम् / वर्षम् / / 3232 / ऋदोरप् / (3-3-57) ऋवर्णान्तादुवर्णान्तादप् / करः / गरः / शरः / यवः / लवः / स्तवः / पवः / 3233 / वृक्षासनयोर्विष्टरः / (8-3-93) अनयोर्विपूर्वस्य सः षत्वं निपात्यते / विष्टरो वृक्ष आसनं च / 'वृक्ष-' इति किम् / वाक्यस्य विस्तरः / / 3234 / ग्रहवृदृनिश्चिगमश्च / (3-3-58) अप्स्यात् / घरचोरपवादः / ग्रहः / वरः / दरः / निश्चयः / गमः / 'वशिरण्योरुपसंख्यानम्' (वा 2203) / वशः / रणः / 'घबर्थे कविवृणोतेराच्छादने ॥प्रे उपपदे वृधातोर्घवा स्यादाच्छादने इत्यर्थः / पक्षे 'ग्रहवृट' इत्यप् / प्रावार इति // पट इत्यर्थः / 'उपसर्गस्य घनि' इति दीर्घः / परौ भुवोऽवज्ञाने // परि इत्युपपदे अवहेळनवृत्तेर्भूधातोर्घञ् स्यादित्यर्थः / एरच् // इवर्णान्ताद्धातोः अच् स्यात् भावे अकर्तरि च कारके इत्यर्थः / घअपवादः / भयादीनामिति // भयादीनां सिद्धये भीप्रभृतिधातुभ्यः अच्प्रत्ययस्योपसङ्ख्यानमित्यर्थः / ननु ‘एरच्' इत्येव सिद्धे भयग्रहणं व्यर्थमित्यत आह / नपुंसके क्तादिनिवृत्त्यर्थमिति // आदिना ल्युडादिसङ्ग्रहः / अन्यथा परत्वात् क्तादयः स्युः / वाऽसरूपविधिस्तु नात्र भवति / अपवादत्वाभावादिति भावः / वर्षमिति // अत्र नपुंसके क्तल्युडादि बाधित्वा अच् अपूर्वो विधीयते / ऋदोरम् // पञ्चम्यर्थे षष्ठी / ऋत् , उ, अनयोस्समाहारे सौत्रं पुंस्त्वम् / ऋदन्तादुवर्णान्ताच अप् स्याद्भावे अकर्तरि च कारके इत्यर्थः / घअपवादः / ग्रहवृदृ // ग्रह, वृ, टु, निश्चि, गम् , एषां द्वन्द्वः / अप् स्यादिति शेषः / घनचोरिति // निष्पूर्वाच्चित्रः अजपवादः, इतरेभ्यस्तु घअपवाद इति विवेकः / वशिरण्योरिति // वार्तिकं घअपवादः अप् / वश इति // ‘वश कान्तौ / ' भावे अप् / For Private And Personal Use Only