________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 676 सिद्धान्तकौमुदीसहिता हिता [उत्तरकृदन्त 'वृ' इति लुप्रपञ्चमीकम्। नीवाराः / धान्ये' किम् / निवरा कन्या / क्तिन्विषयेऽपि बाहुलकादप / प्रवरा सेना, प्रवरा गौरितिवत् / एवञ्च स्त्रीलिङ्गोऽपि / 3224 / उदि श्रयतियौतिपूद्रुवः / (3-3-49) उच्छ्रायः / उद्यावः / उत्पाव: / उहावः / कथं 'पतनान्ता: समुच्छ्रयाः' इति / बाहुलकात् / 3225 / विभाषाङि रुप्लुवोः / (3-3-50) आराव:-आरवः / आप्लाव:-आप्लवः / 3226 / अवे ग्रहो वर्षप्रतिबन्धे / (3-3-51) विभाषेति वर्तते / देवस्य अवग्रह:-अवग्राहः / देवकर्तृकमवर्षणमित्यर्थः / ‘वर्षप्रतिबन्धे' किम् / अवग्रह: पदस्य / ___3227 / प्रे वणिजाम् / (3-3-52) प्रे अहेर्घवा वणिजां संबन्धी चेत्प्रत्ययार्थः / तुलासूत्रमिति यावत् / तुलाप्रमाहेण चरति / तुलाप्रग्रहेण / 3228 / रश्मौ च / (3-3-53) प्रग्रहः-प्रग्राहः / इत्युपपदे वृधातोप्रित्यर्थः। 'प्रहट' इत्यपोऽपवादः। नीवारा इति // 'उपसर्गस्य घऽयममुष्ये' इति दीर्घः / निवरा कन्येति // नितरां वरणीयेत्यर्थः / 'प्रह' इत्यप् / नभु प्रवरा कन्यत्यत्र कथमप् स्त्रियां तिनः प्रसङ्गात् / नपत्र वाऽसरूपविधिः प्रवर्तते / 'अजग्भ्यां स्त्रीखलनाः विप्रतिषेधेन' इत्युक्तरित्यत आह / तिन्विषयेऽपीति // सत्र वृद्धप्रयोग प्रमाणयति। प्रवरा सेना, प्रवरा गौरितिवदिति // ननु 'घअजबन्ताः पुंसि' इत्ययन्तस्य पुंस्त्वात् स्त्रीत्वं दुर्लभमित्यत आह / एवञ्चेति // उक्तवृद्धप्रयोगादित्यर्थः / लोकाश्रयत्वालिङ्गस्यति भावः / उदि श्रयति // उत् इत्यपपदे दि. य. पू, दू, एभ्यः घअित्यर्थः। अजपोरपवादः / विभाषाडि रुप्लुवोः // पञ्चम्यर्थे षष्ठी / आङ उपपदे रु, प्लु, आभ्यां घअित्यर्थः / अपोऽपवादः / अवे ग्रहो वर्ष // अव इत्युपपदे ग्रहधातोर्घन वा स्यात् वर्षप्रतिबन्धे इत्यर्थः / पक्षे 'प्रहट' इत्यप् / देवस्येति // पर्जन्यस्यत्ययः / कर्तरि षष्ठी। तदाह / देवकर्तृ. कमिति // अवग्रहः पदस्येति // समस्तस्य पदद्वयस्य विच्छिद्य पाठ इत्यर्थः / प्रे वणिजाम् // ‘ग्रहद' इत्यपोऽपवादः / तुलासूत्रामति // व्याख्यानादिति यावत् / तुला घटा। रश्मौ च ॥प्रे उपपदे ग्रहयातोर्घ रश्मावपि वाच्ये इत्यर्थः / चशब्दः उक्तसमुच्चये। For Private And Personal Use Only