________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 3218 / अभिविधौ भाव इनुण् / (3-3-44) आदिवृद्धिः / 3219 / अणिनुणः / (5-4-15) 'इनण्यनपत्ये' (सू 1245) स्वभावतः पुंलिङ्गे, सांराविणं वर्तते / 3220 / आक्रोशेऽवन्योर्ग्रहः / (3-3-45) 'अव' 'नि' एतयोहेर्घस्यात् शापे / अवग्राहस्ते भूयात् / अभिभव इत्यर्थः / निग्राहस्ते भूयात् / बाध इत्यर्थः / 'आक्रोशे' किम् / अवग्रहः पदस्य / छेदः पदस्येत्यर्थः / निग्रहश्वोरस्य / निरोधश्चोरस्येत्यर्थः / 3221 / प्रे लिप्सायाम् / (3-3-46) पात्रप्रप्राहेण चरति भिक्ष: / अन्यत्र पात्रप्रग्रहः / 3222 / परौ यज्ञे / (3-3-47) उत्तरः परिग्राह: / स्फ्येन वेदेः स्वीकरणम् / 3223 / नौ वृ धान्ये / (3-3-48) स्त्रियामञ्' इति स्वार्थिकोऽञ् तद्धितः। 'टिडढ' इति ङीप् / अभिविधौ // कात्स्न्येन सम्बन्धः अभिविधिः / तस्मिन् गम्ये इनुण् स्यात् भावऽर्थे इत्यर्थः / अणिनुण इत्यनेन सूत्रेण इनुणन्तात् अण् तद्धितः स्वार्थिक इत्यर्थः / आदिवृद्धिरिति // तद्धितेष्वचामादेरित्यनेनेति शेषः / सांराविन् अ इति स्थिते 'नस्तद्धिते' इति टिलोपमाशङ्कय प्रकृतिभावं स्मारयति / इनण्यनपत्य इति // स्वभावत इति // लोकाश्रयत्वाल्लिङ्गस्यति भावः / आक्रोशेऽवन्योर्ग्रहः // एतयोरिति // उपपदयोरिति शेषः / ‘ग्रहवृनिश्चिगमश्च' इति वक्ष्यमाणस्य अप्रत्ययस्यापवादः / अवग्रह इत्यस्य विवरणम् / छेदः पदस्येति // पुरोहितमित्यादिसमस्तपदस्य पुरः हितमित्यादि विभज्य पठनमवग्रह इत्यर्थः / अत्र शापानवगमान घञ् / निग्रह इत्यस्य विवरणम् / निरोधश्चोरस्येति // प्रे लिप्सायाम् // प्र इत्युपपदे प्रहधातोर्घञ् स्यात् लिप्सायामित्यर्थः / 'प्रहवृदृनिश्चिगमश्च' इत्यपोऽपवादः / पात्रप्रसाहेण चरति भिक्षुरिति // भिक्षालाभायेति गम्यते / अन्यत्रेति // लिप्सायामगम्यायामित्यर्थः / परौ यज्ञ // परि इत्युपपदे प्रहधातोर्घञ् स्यात् यज्ञे प्रयुज्यमाने इत्यर्थः / 'ग्रहयुट' इत्यपोऽपवादः / उत्तरः परिग्राह इति // “वसवस्त्वा" इत्यादिमन्त्रैः पूर्वः परिग्राहो वेदेरुक्तः / तदपेक्षया द्वितीय इत्यर्थः / स्फ्येनेति // स्फ्यः खड्गाकृतिः दारुमयविशेषः / तेन समन्तालखया वेदिदेशस्य स्वीकरणं परिग्राह इत्यर्थः / नौ वृ धान्ये // नि For Private And Personal Use Only