________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 674 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त एषु चिनोतेर्घञ् स्यात् / आदेश्च ककारः / उपसमाधानं राशीकरणं तच्च धात्वर्थः / अन्ये प्रत्ययार्थस्य कारकस्योपाधिभूताः / निवासे / काशीनिकायः / चितौ / आकायमग्निं चिन्वीत / शरीरे / चीयतेऽस्मिन्नस्थ्यादिकमिति कायः / समूहे, गोमयनिकायः / एषु' किम् / चयः / 'चः कः' इति वक्तव्ये आदेरित्युक्तेर्यङ्लुक्यादेरेव यथा स्यादिति / गोमयानां निकेचायः / पुन:पुना राशीकरणमित्यर्थः / 3214 / संघे चानौत्तराधर्ये (3-3-42) चेर्घञ् आदेश्च कः / भिक्षुनिकायः / प्राणिनां समूहः संघ: / 'अनौत्तराधर्ये' किम् / सूकरनिचयः / स्तन्यपानादौ उत्तराधरभावेन शेरते / सो किम् / ज्ञानकर्मसमुच्चयः / / 3215 / कर्मव्यतिहारे णस्त्रियाम् / (3-3-43) स्त्रीलिङ्गे भावे णच् / 3216 / णचः स्त्रियामञ् / (5-4-14) 3217 / न कर्मव्यतिहारे / (7-3-6) अत्र ऐज्न स्यात् / व्यावक्रोशी / व्यावहासी / 'अकर्तरि च कारके' इति भाव इति चानुवर्तते एव / अन्ये इति // निवासचितिशरीरात्मका अर्था इत्यर्थः / उपाधिभूता इति // विशेषणभूता इत्यर्थः, अजपवादः / काशीनिकाय इति // निचीयते मोक्षोऽवत्यधिकरणे घा काशी मोक्षार्जनस्य निवास इत्यर्थः / 'चजोः कु घिण्ण्यतोः' इत्यस्य अव्यवहितयोरेव चजोः प्रवृत्तरिह कत्ववचनम् / आकायमिति // आचीयते इति कर्मणि घञ् / शरीरे इति // उदाहरणसूचनमिदम् / समूहे इति // उपसमाधानस्योदाहरणसूचनम् / निचीयते राशीक्रियते इति भावे घञ् / ननु निवासचितिशरीरोपसमाधानेषु चः क इत्येवास्तु / चकारस्य ककार इत्यर्थलाभादित्यत आह / चः क इति वक्तव्य इति // पुनःपुना राशीति // अत्र ‘रो रि' इति लोपे 'ठूलोप' इति दीर्घः / सो चानौत्तराधर्ये // चेजिति शेषपूरणमिदम् / चेञ् स्यात् सङ्के वाच्ये न त्वौत्तराधर्थे इत्यर्थः / उत्तराधरयोर्भावः औत्तराधर्यम् / प्राणिनां समूहः सङ्घ इति // व्याख्यानमेवान शरणम् / कर्मव्यतिहारे // कर्मव्यतिहारः क्रियाविनिमयः परस्परकरणम् , तस्मिन्विषये धातोणिच् स्यात् स्त्रीत्वे गम्ये इत्यर्थः / अत्र भकर्तरि च कारके इति तु नानुवर्तते, व्याख्यानादिति बोध्यम् / व्यावक्रोशीति // परस्परं निन्दक इत्यर्थः / व्यावहासीति. // परस्परं हासक इत्यर्थः / उभयत्रापि ‘णचः For Private And Personal Use Only