SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 3208 / समि मुष्टौ / (3-3-36) मल्लस्य संग्राहः / 'मुष्टौ' किम् / द्रव्यस्य संग्रहः / 3209 / परिन्योर्नीणो ताभ्रेषयोः / (3-3-37) परिपूर्वान्नयतेर्निपूर्वादिणश्च घस्यात्क्रमेण द्यूते अभ्रेषे च विषये / परिणायेन शारान्हन्ति / समन्तान्नयनेनेत्यर्थः / एषोऽत्र न्यायः / उचितमित्यर्थः / 'घुताभ्रेषयोः' किम् / परिणयो विवाहः / न्ययो नाशः / 3210 / परावनुपात्यय इणः / (3-3-38) क्रमप्राप्तस्यानतिपातोऽनुपात्ययः / तव पर्यायः / 'अनुपात्यये' किम् / कालस्य पर्यय: अतिपात इत्यर्थः / 3211 / व्युपयोः शेतेः पर्याये / (3-3-39) तव विशायः / तव राजोपशायः / 'पर्याये' किम् / विशयः संशयः / उपशयः समीपशयनम् / 3212 / हस्तादाने चेरस्तेये / (3-3-40) हस्तादान इत्यनेन प्रत्यासत्तिरादेयस्य लक्ष्यते / पुष्पप्रचायः / 'हस्तादाने' किम् / वृक्षाग्रस्थानां फलानां यष्टया प्रचयं करोति / 'अस्तेये' किम् / पुष्पप्रचयञ्चौर्येण / 3213 / निवासचितिशरीरोपसमाधानेष्वादेश्व कः। (3-3-41) घमित्यर्थः / 'प्रहवृनिश्चिगमश्च' इत्यप्रत्ययस्य वक्ष्यमाणस्यापवादः / समि मुष्टौ // समित्युपपदे ग्रहधातोघंञ् स्यात् मुष्टिविषये धात्वर्थे गम्ये इत्यर्थः / मल्लस्य सङ्ग्राह इति // दृढग्रहणं मुष्टेरित्यर्थः / परिन्योः // यूते अभ्रेषे चेति // द्यूतविषय नयने अभ्रषविषये गमने च विद्यमानादित्यर्थः / अचोऽपवादः / शारान् अक्षान् / एषोऽत्र न्याय इति // अभ्रेषेण वर्तनमित्यर्थः / उचितस्थार्थस्य अनपचारः अभ्रषः / तदाह / उचितमिति // परावनुपात्यय इणः // परौ उपपदे इण्धातार्घञ् अनुपात्यये गम्ये इत्यर्थः / तव पर्याय इति // अनतिक्रमणमित्यर्थः / कालस्य पर्यय इति // अतिक्रम इत्यर्थः / तदाह / अतिपात इति // व्युपयोः शेतेः // वि, उप, इत्युपपदयोः शीधातोः धञ् स्यात् पर्याये गम्ये इत्यर्थः, अजपवादः / पर्यायः प्राप्तावसरता / हस्तादाने // हस्तादाने गम्ये चिञ्धातोर्घञ् न तु स्तेये इत्यर्थः / ननु वृक्षशिखरमात्रमारुह्य पुष्पापचयं करोतीत्यत्रातिव्याप्तिमाशङ्कय आह / प्रत्यासत्तिरिति // आदेयस्य पुष्पादिद्रव्यस्य भूमिस्थितपुरुषीयहस्तग्रहणयोग्यावस्थितिरित्यर्थः / पुष्पप्रचयञ्चौर्येणेति // करोतीति शेषः / निवास // For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy