________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 672 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त 'कृ इत्यस्माद्धान्यविषयकादुन्न्योर्घस्यात् / उत्कारो निकारो धान्यस्य विक्षेप इत्यर्थः / 'धान्ये' किम् / भिक्षोत्करः / पुष्पनिकरः / 3202 / यज्ञे समि स्तुवः / (3-3-31) समेत्य स्तुवन्ति यस्मिन्देशे छन्दोगा: स देशः संस्तावः / 'यज्ञे' किम् / संस्तवः परिचयः। 3203 / प्रे स्त्रोऽयज्ञे / (3-3-32) 'अयज्ञे' इति छेदः / यज्ञे इति प्रकृतत्वात् / प्रस्तारः / 'अयज्ञे' किम् / बर्हिषः प्रस्तरो मुष्टिविशेषः / 3204 / प्रथने वावशब्दे / (3-3-33) विपूर्वात्स्तृणातेर्घस्यादशब्दविषये प्रथने / पटस्य विस्तारः / 'प्रथने' किम् / तृणविस्तरः / 'अशब्दे' किम् / ग्रन्थविस्तरः / 3205 / छन्दोनाम्नि च / (3-3-34) व' इत्यनुवर्तते / विष्टारपतिश्छन्दः / विस्तीर्यन्तेऽस्मिन्नक्षराणीत्यधिकरणे घञ् / तत: कर्मधारयः / 3206 / छन्दोनाम्नि च / (8-3-94) विपूर्वस्य स्तृणातेर्घजन्तस्य सस्य षत्वं स्याच्छन्दोनाम्नि / इति षत्वम् 3207 / उदि ग्रहः / (3-3-35) उद्गाहः। लुप्तपञ्चमीकम् / तदाह / कृ इत्यस्मादिति॥ यज्ञ समि स्तुवः॥ समित्युपपदे स्तुधातो. र्घञ् स्यात् यज्ञविषये प्रयोग इत्यर्थः / अधिकरणे ल्युटोऽपवादः / संस्तव इत्यस्य विवरणम् / परिचय इति // प्रे स्त्रोऽयज्ञे // प्रकृतत्वादिति // यज्ञे इति तु च्छेदो न भवति / पूर्वसूत्राद्यज्ञग्रहणानुवृत्त्यैव सिद्धेरित्यर्थः / प्र इत्युपपदे स्तृधातोर्घअित्यर्थः / प्रस्तार इति // इष्टकासन्निवेशविशेष इति याज्ञिकाः। प्रथने वावशब्दे // वो अशब्दे इति च्छेदः / तदाह / विपूर्वादिति // छन्दो नानि च // विपूर्वात् स्तृधातोर्घञ् स्यात् / अक्षरेयत्तात्मकछन्दसः संज्ञायामित्यर्थः / शब्दविषयत्वात् पूर्वेणाप्राप्ते वचनम् / कर्मधारय इति // विष्टरश्चासौ पतिश्चेति विग्रह इति भावः / ननु ‘सात्पदाद्योः' इति निषेधादादेशसकाराभावाच्च कथमिह षत्वमित्यत आह / छन्दोनाम्नीति // 'वृक्षासनयोर्विष्टरः' इत्युत्तरं सूत्रम् / वेदप्रसिद्धसंज्ञायां विष्टरशब्दः निपात्यते इत्यर्थः / उदि ग्रहः // उदित्युपपदे ग्रहधातोः For Private And Personal Use Only