________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्]] बालमनोरमा / 671 3194 / समि युद्रुदुवः। 3-3-23) संयूयते मिनीक्रियते गुडादिभिरिति संयावः पिष्टविकारोऽपूपविशेषः / संद्रावः / संदावः। 3195 / श्रिणीभुवोऽनुपसर्गे। (3-3-24) श्रायः / नायः / भावः / 'अनुपसर्गे' किम् / प्रश्रयः / प्रणयः / प्रभवः / कथम् ‘प्रभावो राज्ञः' इति / प्रकृष्टो भाव इति प्रादिसमासः / कथम् / 'राज्ञो नयः' इति / बाहुलकात् / / 3196 / वौ क्षुश्रुवः। (3-3-25) विक्षावः / विश्रावः / वौ' किम् / क्षवः / श्रवः / 3197 / अवोदोर्नियः / (3-3-26) अवनायोऽधोनयनम् / उन्नायः ऊर्ध्वनयनम् / कथम् 'उन्नय: उत्प्रेक्षा' इति / बाहुलकात् / 3198 / प्रे द्रुस्तुस्रुवः / (3-3-27) प्रद्रावः / प्रस्तावः / प्रस्राव: / 'प्रे' इति किम् / द्रवः / स्तवः / स्रवः / 3199 / निरभ्योः पूल्वोः (3-3-28) निष्पूयते शूर्पादिभिरिति निष्पावो धान्यविशेष: / अभिलावः / 'निरभ्योः' किम् / पव: / लवः / 3200 / उन्न्योHः / (3-3-29) उद्गारः / निगारः / 'उन्न्योः किम् / गरः / 3201 / कृ धान्ये / (3-3-30) रुवः // घअिति शेषः / उपसर्गे उपपदे रुधातोर्पमित्यर्थः / अबपवादः / समि युददुवः // समित्युपसर्गे उपपदे यु द्रु दु एभ्यः घनित्यर्थः, अबपवादः। श्रिणी // उपसर्गे असति श्रि, नी, भू, एभ्यो घनित्यर्थः, अजपोरपवादः / बाहुलकादिति // ‘कृत्यल्युटो बहुलम्' इति बहुलग्रहणादित्यर्थः / वौ क्षुश्रुवः // वि इत्युपसर्गे उपपदे क्षु, श्रु, धातोर्घमित्यर्थः / अबपवादः। अवोदोर्नियः // अब, उत् , अनयोरुपपदयोः नीधातोर्घनित्यर्थः / अजपवादः। उन्नय इत्यस्य विवरणम् / उत्प्रेक्षेति // प्रे दुस्तुस्रुवः // प्र इत्युपपदे दु, स्तु, खु, एभ्यः घनित्यर्थः / अबपवादः। निरभ्योः // निर्, अभि, अनयोरुपपदयोर्घअित्यर्थः / अबपवादः। उन्न्योर्मः // उत्, नि, इत्युपपदयोर्घजित्यर्थः, अबपवादः / कृ धान्ये // कृ इति For Private And Personal Use Only