________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 670 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त 3191 / इङश्व / (3-3-21) घञ् / अचोऽपवादः / उपेत्यास्मादधीयते उपाध्यायः / ‘अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीष्' (वा 2184) / उपाध्याया-उपाध्यायी। ‘श वायुवर्णनिवृतेषु' (वा 2185) / 'श' इत्यविभक्तिको निर्देशः / शारो वायुः / करणे घञ् / शारो वर्ण: / चित्रीकरणमिह धात्वर्थः / निवियते आवियतेऽनेनेति निवृतमावरणम् / बाहुलकात्करणे क्त: / ‘गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः' / अकृतप्रावरण इत्यर्थः / प्रदक्षिणप्रसव्यगामिनां शाराणाम्' इति वार्तिककारप्रयोगादक्षेष्वपि शार इति भवति / 3192 / उपसर्गे रुवः / (3-3-22) घञ् / संरावः / 'उपसर्गे' किम् / रवः / 3193 / अभिनिसः स्तनः शब्दसंज्ञायाम् / (8-3-86) अस्मात्स्तनः सस्य मूर्धन्यः अभिनिष्टानो वर्णः / शब्दसंज्ञायां किम् / अभिनिःस्तनति मृदङ्गः। वृद्धिरस्त्विति वाच्यम् / ‘जनीजृष्नसुरजोऽमन्ताश्च' इति मित्त्वे 'मिता ह्रस्वः' इति णिनिमित्तकह्रस्वापत्तेः / णिलुकि तु तस्य परनिमित्तकत्वाभावेन स्थानिवत्त्वाभावान्न ह्रस्वप्रसङ्गः / तदाह / जरयतीति जार इति // उपपतिरिति // “जारस्तूपपतिस्समौ” इत्यमरः / इङश्च // घनिति शेषपूरणम् / ‘इङ् अध्ययने' नित्यमधिपूर्वः। अस्मादकर्तरि कारके घअित्यर्थः / अकर्तरि चेति सिद्धेराह / अचोऽपवाद इति // ‘एरच्' इवस्थापवाद इत्यर्थः। उपत्येति॥ समीपम्प्राप्य यस्मादधीते स उपाध्यायः इत्यर्थः / अपादाने घनिति भावः / 'आख्यातोपयोगे' इत्यपादानत्वम् / अपादाने इति // अपादानकारके वाच्ये स्त्रीत्वे गम्ये इङो घन उपसङ्ख्यानमित्यर्थः / तदन्ताच्च वा ङीषिति // वार्तिकम् / ‘अपादाने स्त्रियाम्' इति विहितधत्रन्तात् इत्यर्थः / अत्र पठितमेव वार्तिकं स्त्रीप्रत्ययाधिकारे या तु खयमेव अध्यापिका, तत्र वा डीषित्युपन्यस्तं मूले / ननु ‘अकर्तरि च' इत्येव सिद्धे किमर्थचो विधानमिति चेन्न / 'घअनुक्रमणमजपोर्विषये' इति ‘एरच्' 'ऋदोरप्' इत्यजपोरेव विषये 'अकर्तरि च' इति घञ्चि. धिरिति भाष्यवचनात् स्त्रीत्वे गम्ये 'स्त्रियां क्तिन्' इति क्तिन्विषये घञि अप्राप्ते 'अपादाने स्त्रियाम्' इति घञ्वचनात् / उपाध्यायेति // उपेत्य अस्यास्सकाशादधीयते इत्यर्थः / शृवाय्विति // वार्तिकम् / अविभक्तिकमिति // लुप्तपञ्चमीकमित्यर्थः / वायौ वर्णे निवृत्ते च कर्तरि शृधातोर्घजित्यर्थः / अपोऽपवादः / शारो वायुरिति // शीर्यन्ते पर्णफलादीनि यैरिति विप्रहः / तदाह / करणे धजिति // चित्रीकरणमिति // शीर्यन्ते चित्रीक्रियन्ते पटादयः अनेनेति भावः। गौरिवेति // भाष्यस्थं श्लोकार्धम् / नांशार इत्यत्र 'उपसर्गस्य घनि' इति दीर्घः / अक्षे शारशब्दं साधयति / प्रदक्षिणेति // वार्तिककारप्रयोगादिति // पञ्चमस्य द्वितीये 'अनुपदसर्वान्नायानयम्' इति सूत्रभाष्ये स्थितमिदम्। उपसर्गे For Private And Personal Use Only