________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 668 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त प्रकाश: / 'नोदात्तोपदेश-' (सू 2763) इति न वृद्धिः / शमः / आचमादेस्तु / आचामः / कामः / वामः / विश्राम इति त्वपाणिनीयम् / 3186 / अकर्तरि च कारके संज्ञायाम् / (3-3-19) कर्तृभिन्ने कारके घस्यात् / 3187 / घनि च भावकरणयोः (6-4-27) रञ्जनलोप: स्यात् / रागः / 'अनयोः' किम् / रज्यत्यस्मिन्रङ्गः / प्रास्यत इति प्रासः / 'संज्ञायाम्' इति प्रायिकम / को भवता लाभो लब्धः। इत उत्तरं 'भावे' 'अकर्तरि कारके' इति ‘कृत्यल्युटो बहुलम्' (सू 2841) इति यावद्यमप्यनुवर्तते / 3188 / स्यदो जवे / (6-4-28) स्यन्देर्घत्रि नलोपो वृद्धयभावश्च निपात्यते / स्यदो वेगः / अन्यत्र स्यन्दः / 3.89 / अवोदैधौद्मप्रश्रथहिमश्रथाः / (6-4-29) आचाम इति // अनाचमेरिति पर्युदासान वृद्धिनिषेध इति भावः। अपाणिनीयमिति // 'नोदात्तोपदेशस्य' इति वृद्धिनिषेधादिति भावः / अकर्तरि // कारक इति प्रत्ययार्थनिर्देशः। न तूपपदम् / व्याख्यानात् / संज्ञाशब्देन रूढिविवक्षितः / तेन राग इति वक्ष्यमाणमुदाहरणं सङ्गच्छते। घनि // 'अनिदिताम्' इति नलोपप्रकरणे ‘रजेश्च' इन्युत्तरमिदं सूत्रम् / तदाह / रञ्जनलोपः स्यादिति // सूत्रे शेषपूरणमिदम् / राग इति // 'चजोः कु घिण्ण्यतोः' इति जस्य गः, नलोपे कृते उपधावृद्धिः रञ्जनक्रियेत्यर्थः, रञ्जनद्रव्यं वा / प्रास्यत इति // प्रपूर्वात् 'असु क्षेपणे इत्यस्मात् 'अकर्तरि च' इति करणे घञि प्रास इति रूपमित्यर्थः / प्रास्यन्ते क्षिप्यन्ते शत्रवोऽननेति प्रासः आयुधविशेषः / प्रायिकमिति // स्पष्टमिदं भाष्ये / ततश्च असंज्ञायामपि क्वचिदयं घञ् भवतीति भावः / तदाह / को भवतेति // लाभ इति // भावे घञ्। कः लाभः हिरण्यादिप्राप्तिरूपः लब्धः सम्पन्न इत्यर्थः / भवतेत्यस्य लब्ध इत्यत्रान्वयात् 'नलोक' इति षष्ठी निषेधः / अनुवर्तत इति // अत्र व्याख्यानमेव शरणम् / 'स्यन्दू प्रस्रवणे' इत्यस्मात् 'अकर्तरि च' इति घनि विदभावात् 'अनिदिताम्' इति नलोपो न प्राप्तः / तत्र स्यन्देश्चेत्युक्तौ यद्यपि नलोपस्सिद्ध्यति / तथापि कृते नलोपे उपधावृद्धिः स्यात् / तत्र नलोपमुपधावृद्ध्यभावञ्च प्रापयितुमाह / स्यदो जवे // स्यदो वेग इति // देगे रूढोऽयम् / अन्यत्रेति // प्रस्रवणे इत्यर्थः / अवोदधौद्म // अवोद, एध, ओद्म, प्रश्रय, हिमश्रथ, एषां द्वन्द्वः / अवोद इति // घनि नलोपो निपात्यते / कृते नलोपे For Private And Personal Use Only