________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 3182 / पदरुजविशस्पृशो घञ् / (3-3-16) भविष्यतीति निवृत्तम् / पद्यतेऽसौ पादः / रुजतीति रोगः / विशतीति वेशः / स्पृशतीति स्पर्शः / / 3183 / सृ स्थिरे / (3-3-17) 'सृ' इति लुप्तविभक्तिकम् / स्थिरे कर्तरि सर्ते: स्यात् / सरति कालान्तरमिति सारः / 'व्याधिमत्स्यबलेषु चेति वाच्यम्' / (वा 2174) अतीसारो व्याधिः / 'उपसर्गस्य' इति दीर्घः / अन्तर्भावितण्यर्थोऽत्र सरति: / रुधिरादिकमतिशयेन सारयतीत्यर्थः। विसारो मत्स्यः / ‘सारो बले दृढांशे च / ' 3184 / भावे / (3-3-18) सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घस्यात् / पाक: / पाकौ / 3185 / स्फुरतिस्फुलत्योर्घजि / (6-1-47) अनयोरेच आत्वं स्याद्वत्रि / स्फारः / स्फालः / 'उपसर्गस्य घभि-' (सू 1044) इति दीर्घः / परीहारः / 'इकः काशे' (सू 1045) / काशे उत्तरपदे इगन्तस्यैव प्रादेर्दीर्घः स्यात् / नीकाशः अनूकाशः / 'इकः' किम् / बोध्यम् / पदरुज // कर्तरीत्येव / पद्यतेऽसाविति // करणस्याप्यत्र विवक्षातः कर्तृत्वम् / ‘एरच्' इत्यतः प्राक् घअधिक्रियते / सृ स्थिरे // लुप्तविभक्तिकमिति // लुप्तपञ्चमीकमित्यर्थः। स्थिरे कर्तरीति // स्थिरे इति कर्तृविशेषणम् / न तूपपदमिति भावः / सतैरिति // भ्वादेर्जुहोत्यादेश्च ग्रहणम् , न तु जुहोत्यादरेव, व्याख्यानात् / तदाह / सरति कालान्तरमिति सार इति // अर्ध दिपाठात् पुस्त्वं क्लीबत्वञ्च / अत एव च स्थिर इति नोपपदम् / व्याधीति // वार्तिकमस्थिरार्थम् / सारो बल इति // भाष्ये तु बले खदिरसार इत्यु दाहृतम् / भावे // भावो भावना क्रिया सा च धातुत्वेन सकलधातुवाच्येत्यादि मूलव्याख्यावसरे सर्वधातुवाच्यं क्रियासामान्य तद्विशेषः पाकादिश्च धातुविशेषवाच्यः। तत्र क्रियासामान्य भावशब्दार्थः / तिडाच्यं लिङ्गसङ्खयान्वयायोग्यं साध्यावस्थापनम् / कृताच्यन्तु लिङ्गसङ्ख्यान्वययोग्यं सिद्धावस्थापन्नम् , कृदभिहितो भावो द्रव्यवत्प्रकाशत इति भाष्यादिति प्रपञ्चितम् / तदाह / सिद्धावस्थापन इत्यादिना // घनिति // 'पदरुज' इत्यतस्तदनुवृत्तेरिति भावः। इकः काशे // उत्तरपदे इति // ‘अलुगुत्तरपदे' इत्यतस्तदनुवृत्तेरिति भावः / 'ठूलोपे पूर्वस्य' इत्यतो दीर्घ इत्यनुवर्तते / 'उपसर्गस्य घञ्यमनुष्ये' इत्यतो घनीति / तेनैव सिद्धे नियमार्थमिदम् / तदाह / इगन्तस्यैवेति // दीर्घः स्यादिति // धनीति शेषः / For Private And Personal Use Only