________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः पादः] बालमनोरमा। 739 / दहेर्गो लोपो दश्च नः / गप्रत्ययो धातोरन्त्यस्य लोपो दकारस्य नकारः / नगः / 740 / सिचेः संज्ञायां हनुमौ कश्च / सिञ्चते: कप्रत्ययो हकारादेशो नुम्च स्यात् / सिंहः / 741 / व्याङि घातेश्च जातौ / कप्रत्यय: स्यात् / व्याघ्रः / 742 / हन्तेरच्घुर च / घोरम् / 743 / क्षमेरुपधालोपश्च / चादच् / क्ष्मा / 744 / तरतेईिः / त्रयः / त्रीन् / 745 / ग्रहेरनिः / ग्रहणिः / ङीष् / ग्रहणी व्याधिभेदः / 746 / प्रथेरमच् / प्रथमः / 747 / चरेश्च / चरमः / 748 / मङ्गरलच् / मङ्गलम् / // इत्युणादिषु पञ्चमः पादः // स्वरादिपाठादव्ययत्वम् / दहेः // 'नगो महीमहे शैले भास्करे पवनाशने' इति मेदिनी / सिचेः // ‘सिंहः कण्ठीरवे राशौ सत्तमे चोत्तरस्थिते। सिंही क्षुद्रबृहत्योः स्याद्वासके राहुमातरि' इति विश्वः / 'हिंसेवर्णव्यत्ययतः सिंहः' इति व्युत्पत्त्यन्तरम् / व्याङि // व्याघ्रः स्यात्पुंसि शार्दूले रक्तैरण्डकरञ्जयोः / श्रेष्ठेनराद्युत्तरस्थः कण्टकार्याञ्च योषिति' इति मेदिनी / हन्तेः // घोरं भीमे हरे घोरः' इति विश्वः / ग्रहः // ‘ग्रहणी रुक्प्रवाहिका' इत्यमरः / प्रथेः // 'प्रथमस्तु भवेदादौ प्रधानेऽपि च वाच्यवत्' इति मेदिनी / 'प्रथमचरम' इति सर्वनामत्वात्पक्षे जसः शी। प्रथमे प्रथमाः / चरेश्च // चरमे / चरमाः / 'प्रथिचरिभ्याम्' इति सुवचम् / मङ्गेरलच् // उखवखेत्यादिदण्डके मगिः पठ्यते / 'मङ्गला सितदूर्वायामुमायां पुंसि भूमिजे / नपुंसक तु कल्याणे सर्वार्थे रक्षणेऽपि च' इति मेदिनी / भावे प्यनि माङ्गल्यम / तत्र साधुरिति यत् / 'मङ्गल्यः स्यात्तायमाणाश्वत्थबिल्वमसरके / स्त्रियां शम्यामधःपुष्पीमिसिशुक्लवचासु च / रोचनायामथो दनि क्लीबं शिवकरे त्रिषु' इति मेदिनी // // इत्युणादिषु पञ्चमः पादः // प्राचा तु कतिपयानामेवोणादीनामुपन्यासः कृतः / सोऽपि नैकप्रघट्टकतया / किन्तु विच्छिद्येति स्पष्टमेव / तत्रापि प्रमादं लेशतो दर्शयामः / 'भजो ण्विः' इति ण्विप्रकरणे, 'छन्दसि सहः, वहश्च' इत्युपन्यस्य, ‘परौ बजेः षः पदान्ते' इति ण्विस्तेनैव षः / परिव्राट् इति तावत् प्राचो प्रन्थः / तद्याख्यायां तत्पौत्रेण पञ्चपागुणादिसूत्रे इदं पठ्यते इत्युक्तम् / तन्न / क्विब्वचि For Private And Personal Use Only