________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उणादिषु 729 / ऋजेः कीकन् / ऋजीक इन्द्रो धूमश्च / / 730 / तनोतेर्डउः सन्वच्च / 'तितउः पुंसि क्लीवे च'। 731 / अर्भकपृथुकपाका वयसि / 'ऋधु वृद्धौ' / अतो वुन् / भकारश्चान्तादेशः / प्रथेः कुकन्संप्रसारणं च / पिबते: कन् / 732 / अवद्यावमाधमावरेफाः कुत्सिते / वदेबि यत् / अवद्यम् / अवतेरमः / बस्य पक्षे धः / अवमः / अधमः / अर्तेर्वन् / अर्वा / रिफतेस्तौदादिकात् अ: रेफः / 733 / लीरीडोर्हस्वः पुद् च तरौ श्लेषणकुत्सनयोः। तरौ प्रत्ययौ क्रमात्स्तो धातोर्हस्वः प्रत्ययस्य पुट् / लिप्तं श्लिष्टम् / रिप्रं कुत्सितम् / 734 / क्लिशेरीचोपधायाः कन्लोपश्च लो नाम्च / क्लिशे: कन्यादुपधाया ईत्वं लस्य लोपो नामागमश्च / कीनाशो यमः / कित्त्वफलं चिन्त्यम् / 735 / अश्नोतेराशुकर्मणि वरद च / चकारादुपधाया ईत्वम् / ईश्वरः / 736 / चतेरुरन् / चतुरः। 737 / प्रा (प्रेड) ततेररन् / प्रातः / 738 / अमेस्तुद् च / अन्तमध्यम् / मेदिनी / तनोतेः // 'चालनी तितउः पुमान्' इत्यमरः / 'चालनं तितउन्युक्तम्' इति कोशान्तरम् / 'तितउ परिपवनं भवति' इति पस्पशायां भाष्यम् / ‘स्याद्वास्तु हिङ्गु तितउः' इति पुनपुंसकवर्गे त्रिकाण्डशेषः / अर्भक // 'अर्भकः कथितो बाले मूर्खेऽपि च कृशेऽपि च / पृथुकः पुंसि चिपिटे शिशौ स्यादभिधेयवत् / पाकः परिणते शिशौ / केशस्य जरसा शौक्ल्ये स्थाल्यादौ पचनेऽपि च' इति मेदिनी / अवद्य // 'निकृष्टप्रतिकृष्टावरेफयाप्यावमाधमाः / विपूयकुत्सितावद्यखेटगाणकाः समाः' इति सर्वत्रामरः / 'अधमः स्याद्गद्य ऊनेऽपि' इति मेदिनी। 'अर्वा तुरङ्गमे पुंसि कुत्सिते वाच्यलिङ्गकः / रेफो रवर्णे पुंसि स्यात् कुत्सिते पुनरन्यवत्' इति च / लीरीङोः // 'लिप्तं विषाक्ते भुक्ते च वाच्यवत् स्याद्विलेपितः' इति विश्वः / क्लिशेः // ‘कीनाशः कर्षकक्षुद्रोपांशुघातिषु वाच्ववत् / यमे ना' इति मेदिनी / ईश्वर इति // स्त्रियां टित्त्वात् ङीप् / ईश्वरी मद्ध्योदात्ता / वनिपि ङीव्रयोस्तु आयुदात्ता / पुंयोगलक्षणे ङीषि अन्तोदात्ता। 'स्थेशभास' इति वरजन्तादपि तु ईश्वरेति विवेकः / 'ईश्वरो मन्मथे शम्भौ नाथे स्वामिनि वाच्यवत् / ईश्वरी चेश्वरोमायाम्' इति मेदिनी / 'ईश्वरः शङ्करेऽधीशे तत्पत्न्यामीश्वरीश्वरा' इति वोपालितः / विन्यस्तमङ्गलमहौषधिरीश्वरायाः' इति भारविः / दशपाद्यान्तु सूत्रान्तरमपि / “हन्तेरन् घश्च" रन्प्रत्ययः स्थान घश्चादेशः / हन्यते गम्यतेऽतिथिभिः घरः गृहम् / प्रातरिति // ‘अत सातत्यगमने / ' प्रपूर्वः / For Private And Personal Use Only