________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः पादः बालमनोरमा / 659 714 / चीकयतेराधन्तविपर्ययश्च / कीचको वंशभेदः / 715 / पचिमच्योरिच्चोपधायाः / पेचकः / मेचकः / 716 / जनेररष्ठ च / जठरम् / 717 / वचिमनिभ्यां चिच्च / वठरो मूर्खः / ‘मठरो मुनिशौण्डयोः' / बिदादित्वान्माठरः / गर्गादित्वान्माठर्यः / 718 / ऊर्जि दृणातेरलची पूर्वपदान्तलोपश्च / 'ऊर्दरः शूररक्षसोः' / 719 / कुदरादयश्च / कृदर: कुसूलः / मृदरं विलसत् / मृदरः सर्पः / 720 / हन्तेयुनाद्यन्तयोर्घत्वतत्वे / घातनो मारकः / 721 / क्रमिगमिक्षमिभ्यस्तुन्वृद्धिश्च / क्रान्तुः पक्षी / गान्तुः पथिकः / क्षान्तुर्मशकः। 722 / हर्यतेः कन्यन्हिरच् / कन्यन्प्रत्ययः / हिरण्यम् / 723 / कुत्रः पासः / कर्पास: / बिल्वादित्वात्कार्पासं वस्त्रम् / 724 / जनेस्तु रश्च / जतुर्हस्ती योनिश्च / 725 / ऊर्णोतेर्डः / ऊर्णा / 726 / दधातेर्यन्नुट् च / धान्यम् / 727 / जीर्यतेः क्रिरश्च वः / जित्रिः स्यात्कलपक्षिणो:' / बाहुलकात् 'हलि च' (सू 354) इति दी? न / 728 / मव्यतेर्यलोपो मश्चापतुद् चालः। मव्यतेरालप्रत्यय: स्यात्तस्यापतुडागमो धातोर्यलोपो मकारश्चान्त्यस्य / ममापतालो विषये / प्रमादः / अपवरकावरकादयोऽपीहैव बोध्याः / चीकयतेः // बाहुलकबललब्धोऽयमर्थः / एवमनुपदं वक्ष्यमाणं पचिमच्योरित्यपि बोध्यम् / 'कीचको दैत्यभिद्वाताहतसस्वनवंशयोः / पेचको गजलाङ्गलमूलोपान्ते च कौशिके / मेचकस्तु मयूरस्य चन्द्रके श्यामले पुमान् / तद्युक्ते वाच्यवत् क्लीबं स्रोतोऽजनान्धकारयोः' इति मेदिनी / जनेः // 'जठरः कठिनोऽपि स्यात् ' इत्यमरः / जठरो न स्त्रियां कुक्षौ बद्धकर्कटयोस्त्रिषु' इति मेदिनी / वचि // वठरः कुक्कुटे वण्टे शठे च' इति मेदिनी। ऊर्जि // 'तमूर्दरत्नपृणतायनेन' इति मन्त्रः / हर्यतेः // 'हर्य गतिकान्त्योः / ' हिरण्यं रेतसि द्रव्ये शातकुम्भवराटयोः / अक्षये मानभेदे स्यादकुप्ये च नपुंसकम्' इति मेदिनी / जनेः // तु इत्यविभक्तिकम् / तुप्रत्ययः / रेफश्वान्तादेशः / ऊर्णोतेः // 'ऊर्णा मेषादिलोम्नि स्वादावर्ते चान्तरा ध्रुवोः' इत्यमरः / ध्रुवोर्मध्ये य आवर्तस्तत्रेत्यर्थः / 'अन्तरान्तरेण' इति द्वितीया / दधातेः // 'धान्यं व्रीहिषु धान्याके' इति For Private And Personal Use Only