________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 658 सिद्धान्तकौमुदीसहिता [उणादिषु 705 / स्पृशेः श्वशुनौ पृ च / श्वण्शुनौ प्रत्ययौ 'पृ' इत्यादेशः / पार्श्वम् ‘पार्थोऽस्त्री कक्षयोरधः' / पशुरायुधम् / 706 / श्मनि श्रयतेर्छन् / श्मञ्छब्दो मुखवाची / मुखमाश्रयत इति श्मश्रु / 707 / अश्वादयश्च / अश्रु नयनजलम् / 708 / जनेष्टन्लोपश्च / जटा। 709 / अच्तस्य जङ्ग च / तस्य जनेर्जङ्घादेशः खादच्च / जङ्घा / 710 / हन्तेः शरीरावयवे द्वे च / जघनम्। 'पश्चानितम्बः स्त्रीकट्या: क्लीबे तु जघनं पुरः / 711 / क्लिशेरन्लो लोपश्च / लकारस्य लोप: / केशः / 712 / फलेरितजादेश्च पः / पलितम् / 713 / कादिभ्यः संज्ञायां वुन् / करक:-करका / कटकः / नरकम्नरकः / 'नरको नारकोऽपि च' इति द्विरूपकोशः / सरकं गगनम् / कोरकः। कोरकं च / गुल्फी' इत्यमरः। तयोः पादयोग्रन्थी इत्यर्थः / स्पृशेः // 'पार्श्वङ्कक्षाधरे चक्रोपान्ते पशुगणेऽपि च' इति विश्वमेदिन्यौ / श्मनि // तदृदौ श्मश्रु पुंमुखे' इत्यमरः / पुरुषस्य मुखे तेषां रोम्णां वृद्धौ श्मश्रुशब्दो वर्तते इत्यर्थः / अश्रादयश्च // 'अशू व्याप्तौ।' रुन्प्रत्ययः / नपूर्वात् श्रयतेडुन् वा / यत्तु अश्नोतेर्छन् रुट चेत्युज्ज्वलदत्तेनोक्तं, तन / धातुलोपापत्तेः / तदभावोऽपि निपात्यत इति चेत् / तर्हि डित्त्वोत्प्रेक्षणं निष्फलमिति दिक् / जनेष्टन् लोपश्च // अलोऽन्त्यस्य / 'जटा लग्नकचे मूले मांस्यां प्लक्षे पुनर्जटी' इति मेदिनी / हन्तेः // चादच अभ्यासकार्यम् / 'अभ्यासाच' इति कुत्वम् / अमरोक्तिमाह / पश्चादिति // 'जघनञ्च स्त्रियाः श्रोणिपुरोभागे कटावपि' इति मेदिनी / क्लिशेः // ‘केशः स्यात् पुंसि वरुणे कुविरे कुन्तलेऽपि च' इति मेदिनी / 'पलितञ्जरसा शौक्ल्यं केशादौ' इत्यमरः / कृआदिभ्यः // ‘करकस्तु पुमान् पक्षिविशेषे दाडिमेऽपि च / द्वयोर्मेघोपले न स्त्री करके च कमण्डलौ' इति मेदिनी / कटक इति // 'क्वुन् शिल्पिसंज्ञयोः' इति क्वुनाप्ययं सिद्धः / गुणभाज इहैवोदाहार्याः / गुणनिषेधभाजस्तु क्वुनि / उदासीनास्तु यत्र कुत्रचिदिति भावः / 'न नये / ' 'नरकः पुंसि निरये देवारातिप्रदेशयोः' इति मेदिनी / उदयनाचार्यास्तु न नरकाप्येव सन्तीति क्लीबं प्रयुञ्जते / तत्र मूलं भृग्यम् / 'सृ गतौ / ' 'सरकोऽस्त्री शीधुपात्रे शीधुपानेखुशीधुनोः' इति मेदिनी / 'कुर शब्दे / ' 'कोरकोऽस्त्री कुट्मले स्यात् ककोलकमृणालयोः' इति मेदिनी / 'विचकार कोरकाणि' इति माघः / 'कोरकः पुमान्' इत्यमरस्य For Private And Personal Use Only