________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः पादः बालमनोरमा। 657 689 / दंशेश्च / दाशो धीवरः / 690 / उदि चेसिः / स्वरादिपाठादव्ययत्वम् / उच्चैः / 691 / नौ दीर्घश्च / नीचैः / 692 / सौ रमेः क्तो दमे पूर्वपदस्य च दीर्घः / रमेः सुपूर्वाहमे वाच्ये क्त: स्यात् / कित्त्वादनुनासिकलोपः / सूरत उपशान्तो दयालुश्च / 693 / पूजो यण्णुग्घ्रस्वश्च / यत्प्रत्ययः / पुण्यम् / 694 / स्रंसेः शि कुद् किच्च / स्रंसते: शिरादेशो यत्प्रत्यय: कित्तस्य कुडागमश्च / शिक्यम् / 695 / अर्तेः क्युरुच / उरणो मेषः / 696 / हिंसेरीरनीरचौ / हिंसीरो व्याघ्रदुष्टयोः / 627 / उदि दृणातेरजलौ पूर्वपदान्त्यलोपश्च / उदरम् / 698 / डित्खनेर्मु स चोदात्तः / अजल् च डितस्याद्धातोर्मुट् स चोदात्तः / मुखम् / 699 / अमेः सन् / अंसः / / 700 / मुहेः खो मूर्च / मूर्खः / 701 / नहेहलोपश्च / नखः / 702 / शीङो हस्वश्च / शिखा / 703 / माङ ऊखो मय्च / मयूखः / 704 / कलिगलिभ्यां फगस्योच / कुल्फः शरीरावयवो रोगश्च / गुल्फः पादग्रन्थिः / इति विश्वः / दशेश्च // ‘कैवर्ते दाशधीवरौ' इत्यमरः / पूञः // 'पुण्यं मनोज्ञेऽभिहितं तथा सुकृतधर्मयोः' इति विश्वः / अर्तेः // 'मेट्रोरभ्रोरणोर्णायुमेषवृष्णय एडके' इत्यमरः / डित्खनेः // 'मुखं निःसरणे वके प्रारम्भोपाययोरपि' इति विश्वः / सन्ध्यन्तरे नाटकादेः शब्देऽपि च नपुंसकम्' इति मेदिनी। अमेः सन् // 'स्कन्धो भुजशिरोंऽसो स्त्री' इत्यमरः। 'अंसः स्कन्धविभागे च' इति दन्त्यान्ते विश्वः / मुहेः // 'अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः' इत्यमरः। नहेः॥ 'नखः कररहे शण्ढे गन्धद्रव्ये नखं नखी' इति विश्वः / 'नखी स्त्रीक्लीबयोः शुक्तौ नखरे पुन्नपुंसकम्' इति मेदिनी / शीङः // ह्रस्वविधिसामर्थ्याद्गुणो न / 'शिखाशाखाबर्हिचूडालाङ्गुलिष्वग्रमात्रके। चूडामात्रे शिफायाञ्च ज्वालायां प्रपदेऽपि च' इति मेदिनी / माङः // 'मयूखस्त्विट्करज्वालासु' इत्यमरः / गुल्फ इति // तद्न्थी घुटिके 83 For Private And Personal Use Only