________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उणादिषु 677 / विदिभुजिभ्यां विश्वे / विश्ववेदाः / विश्वभोजाः / 678 / वशेः कनसिः / संप्रसारणम् / उशनाः / // इत्युणादिषु चतुर्थः पादः // // अथ उणादिषु पञ्चमः पादः / / 679 / अदि भुवो डुतच् / अद्भुतम् / 680 / गुधेरूमः / गोधूमः / / 681 / मसेरूरन् / मसूरः / प्रथमे पादे असेरुरन , 'मसेश्च' इत्यत्र व्याख्यातः / 682 / स्थः किच्च / स्थूरो मनुष्यः / 683 / पातेरतिः। पाति: स्वामी / संपातिः पक्षिराजः / 684 / वातेनित / 'वातिरादित्यसोमयोः' / 685 / अर्तेश्च / अरतिरुद्वेगः / 686 / तृहेः को हलोपश्च / तृणम् / 687 / वृञ्लुटितनिताडिभ्य उलच तण्डश्च / ब्रियन्ते लुट्यन्ते तन्यन्ते ताड्यन्त इति वा तण्डुलाः / 688 / दंसेष्टटनौ न आ च / 'दास: सेवकशूद्रयोः' / रघुः / विदिभुजिभ्याम् // विश्वे / शब्दस्वरूपपरत्वात्स्मिन्नादेशो न कृतः / उदाहरणं विश्वं वेत्ति विन्दति भुते इति विग्रहः / अनोज्ज्वलदत्तेन विश्वेवेदा अनिः / विश्वेभोजा इन्द्रः / 'तत्पुरुषे कृति' इति सप्तम्या अलुगित्युक्तम् / तन्न, तथा सति स्मिन्नादेशस्य दुर्वारत्वापत्तेः / 'सुमृलीको भवतु विश्ववेदाः / पूषा भगः प्रभृथे विश्वभोजा' इत्यादिमन्त्रेषु सुपो लुक एव दर्शनात् वृत्त्यन्तरेषु तथैवोदाहरणाच्च / वशेः // ‘वश कान्तौ / ' 'उशना भार्गवः कविः' इत्यमरः॥ // इत्युणादिषु चतुर्थः पादः // अद्भुतमिति // अत् इत्यव्ययमाकस्मिकार्थे / तस्मिन्नुपपदे भुवः डुतच्प्रत्ययः / गुध्यते परितो वेष्ट्यते प्राणिभिरिति गोधूमः / 'गोधूमो नागरङ्गे स्यादोषधीव्रीहिभेदयोः' इति मेदिनी। मसेः॥ 'मसी परिणामे।' स्थूरो मनुष्य इति // 'स्थूरस्य रायो बृहतो ययीशे' इति मन्त्रे तु योगपुरस्कारात् स्थिरस्य इत्यर्थः / रभसकोशस्थमाह / वातिरिति // वृषलुटि॥ यद्यपि 'सानसिवर्णसि' इति सूत्रे तण्डुलशब्दो निपातितः / तथापि प्रत्ययस्वरेण मद्ध्योदात्तः सः। अयं तु चित्स्वरेणान्तोदात्त इति विवेकः / दंसेः॥ 'दासः शूद्रे दानपत्रे भृत्यधीवरयोरपि' For Private And Personal Use Only