SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 654 सिद्धान्तकौमुदीसहिता [उणादिषु 655 / अञ्च्यञ्जियुजिभृजिभ्यः कुश्च / एभ्योऽसुन्कवर्गश्चान्तादेशः / 'अङ्कश्चिह्नशरीरयोः' / अङ्गः पक्षी / योगः समाधिः / भर्गस्तेजः / 656 / भूरञ्जिभ्यां कित् / भुवः / रजः / 657 / वसेर्णित् / वासो वस्त्रम् / 658 / चन्देरादेश्च छः / छन्दः / 659 / पचिवचिभ्यांसुट् च / पक्षसी तु स्मृतौ पक्षौ' / वक्षो हृदयम् / 660 / वहिहाधाञ्भ्यश्छन्दसि / वक्षा अनडान् / हासाश्चन्द्रः / धासाः पर्वत इति प्राञ्च: / वस्तुतस्तु णिदित्यनुवर्तते न तु सुट् / तेन वहेरुपधावृद्धिः / इतरयो: 'आतो युक्-' (सू 2761) इति युक् / 'शोणा धृष्णू नृवाहसा' / 'श्रोता हवं गृणत: स्तोमवाहा:' / 'विश्वो विहायाः / ' 'वाजम्भरो विहायाः' / 'देवो नयः पृथिवीं विश्वधायाः' / 'अधारयत्पृथिवीं विश्वधायसम्' / 'धर्णसं भूरिधायसम्' इत्यादि / 661 / इण आसिः / अया: वह्निः / स्वरादिपाठादव्ययत्वम् / 662 / मिथुनेसिः पूर्ववच्च सर्वम् / उपसर्गविशिष्टो धातुमिथुनं तत्रासुनोऽपवादोऽसिः स्वरार्थः / यस्य धातोर्यत्कार्यम् असुन्प्रत्यये उक्तं तदत्रापि भवतीत्यर्थः / अशेर्देवने युट् चेत्यादि सुयशाः / / 663 / नजि हन एह च / अनेहाः / अनेहसौ। 664 / विधाजो वेध च / विदधातीति वेधाः / 'रहस्तत्त्वे रते गुह्ये' इति मेदिनी / अञ्च्यञ्जियुजि // अङ्क:-अङ्कसी-अङ्कांसि / अङ्गःअङ्गसी-अङ्गांसि / योग:-योगसी-योगांसि / 'उच समवाये / ' अस्मादसुनि बाहुलकात् कुत्वं, न्यङ्कादित्वाद्वा / 'ओक आश्रयमात्रेऽपि मन्दिरेऽपि नपुंसकम्' इति मेदिनी / भूरअिभ्याम् // भुवः अन्तरिक्षम् / षष्ठ्यन्तप्रतिरूपकमव्ययमिदम् / रजो रेणुः / ‘रजः क्लीबं गुणान्तरे / आर्तवे च परागे च रेणुमात्रेऽपि दृश्यते' इति मेदिनी / घअर्थे कप्रत्यये तु अकारान्तोऽप्ययम् / 'रजोऽयं रजसा सार्द्ध स्त्रीपुष्पगुणधूलिषु' इत्यजयकोशः / विरजां नदीम् / विरजां दीक्षामिति / चन्देरादेश्च छः // छन्द इति // 'छन्दः पद्यप्रभेदेऽपि स्वैराचाराभिलाषयोः' इति मेदिनी / अकारान्तोऽपि / 'अभिप्रायवशौ छन्दौ' इत्यमरद्विरूपकोशौ / पचिवचिभ्याम् // पक्षः-पक्षसी-पक्षांसि / अनीकाधिकरणे ‘पूर्वोत्तरे द्वे पक्षसी' इति शबरस्वाम्यादयः / माधवस्तु ‘पक्ष परिग्रहे' इत्यस्मादसुन् / पक्षः / छदिः संवत्सरार्धञ्चेत्याह / वहिहा // अत्र पूर्वसूत्रात्सुटमनुवर्तयतां उज्ज्वलदत्तादीनां मतेनोदाहरणमाह / वक्षा इत्यादि // प्राञ्च इति // सकलवृत्तिकृतः प्रसादकारादयश्चेत्यर्थः / एतच्चायुक्तम् / उक्तोदाहरणानीह तावल्लोके दृश्यन्ते / न च सम्भवन्ति / छन्दसीति सूत्रात् / वेदे तु विपरीतमेवास्तीत्याह / वस्तुतस्त्विति // वेदभाष्यकाराश्चेह साक्षिण इत्यवधेयम् / मिथुनेऽसिः // सुपयाः सुस्रोताः इत्याद्युदाहरणम् / विधाञः // वेधाः पुंसि हृषीकेशे For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy