________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 652 सिद्धान्तकौमुदीसहिता [उणादिषु 633 / श्रयतेः स्वाङ्गे शिरः किच्च / श्रयतेः शिर आदेशोऽसुन् किञ्च / शिरः / शिरसी। 634 / अर्तेरुच्च / उरः / 635 / व्याधौ शुद् च / अर्शो गुदव्याधिः / 636 / उदके नुद् च / अर्तेरसुन्स्यात्तस्य च नुट् / अर्णः / अर्णसी / 637 / इण आगसि / एनः / 638 / रिचेर्धने घिच्च / चात्प्रत्ययस्य नुट् / धित्त्वात्कुत्वम् / रेक्णः सुवर्णम् / 639 / चायतेरन्ने ह्रस्वश्च / चनो भक्तम् / 640 / वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुद् च / वर्पो रूपम् / शेपो गुह्यम् / 641 / स्रुरीभ्यां तुद् च / स्रोतः / रेतः / 642 / पातेबेले जुद् च / पाजः / पाजसी / 'ओजो दीप्ताववष्टम्भे प्रकाशवलयोरपि' इति मेदिनी। श्रयतेः // 'उत्तमाझं शिरः शीर्षम्' इत्यमरः / शृणातेर्घबर्थे कप्रत्यये अदन्तोऽपि 'शिरोवाची शिरोऽदन्तो रजोवाची रजस्तथा' इति कोशान्तरम् / 'पिण्डं दद्यात् गयाशिरे' इति वायवीये / 'कुण्डलोदृष्टगण्डानां कुमाराणां तरस्विनाम् / निचकर्त शिरान्द्रौणिर्नालेभ्य इव पङ्कजान्' इति महाभारतम् / अतः // 'उरो वत्सं च वक्षश्च' इत्यमरः / रिचेः // इह दशपादीवृत्तौ तु नुस् नानुवर्तितः / रेकः रेकसी इत्युदाहृतश्च / तन्न / उत्तरसूत्रे नुडनुवृत्तनिर्विवादत्वात् मण्डूकप्लुतौ मानाभावात् लक्ष्यबिसंवादाच्च / उज्ज्वलदत्तेन तु 'रिचेर्धने चिकिच्च' इति पठित्वा नुटं चानुवर्त्य कित्त्वात् गुणाभावे नुटश्चुत्वेन प्रकारे रिञ्चमिति साधितम् / तदपि न / उक्तोदाहरणस्य लोकवेदयोरप्रसिद्धत्वात् / 'नित्यं रेक्णे अमर्त्यः / परिषद्यं शरणस्य रेक्णः / रेक्णः स्वत्यभिया वाममेति' इत्यादिमन्त्रेषु रेक्ण इति शब्दस्य प्रसिद्धत्वात् / वैदिकनिघण्टौ च सुवर्णपर्यायेषु तथा पाठात् / वेदभाष्यादिषु प्रकृतसूत्रेणैव तस्य साधितत्वाच्च रेक्ण इति प्रयोग एव साधीयानिति दिक् / चायतेः // चनो दधिष्वपचतः / सुनेदधिध्वनश्चनः / इत्यादिमन्त्रेषु चनशब्दः प्रसिद्धः / एतेन चणोऽनमित्युदाहृत्य बाहुलकाण्णत्वमिति वदन्तो दशपादीवृत्तिकारास्तदनुगाः प्रसादकारादयश्च परास्ताः / वो रूपमिति // 'नन्छिश्नदेवा अभिवर्पसाभूः' इत्यादिमन्त्रेषु प्रसिद्धमिदम् / 'शेपः स्यादृषणं पेलम्' इति सुभूतिचन्द्रः / अकारान्तोऽप्ययमिति 'शेपपुच्छलाङ्लेषु शुनः' इत्यत्रावोचाम / 'शेपःशेपौ च शेफश्च शेफ प्रोक्तश्च शेफसा' इति द्विरूपकोशः / सुरीभ्याम् // ‘स्रोतोऽम्बुवेगेन्द्रिययोः' इति विश्वः / ‘रेतः शुक्रे पारदे च' इति मेदिनी / पातेले // चवर्गतृतीयादिः / उज्ज्वलदत्तस्तु युट् चेत्यन्तस्थादि पपाठ / तन्न / ' विपाजसा For Private And Personal Use Only