________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / 624 / कृतृकृषिभ्यः कीटन् / किरीटं शिरोवेष्टनम् / तिरीटं सुवर्णम् / कृपीटं कुक्षिवारिणोः / 625 / रुचिवचिकुचिकुटिभ्यः कितन् / रुचितमिष्टम् / उचितम् / कुचितं परिमितम् / कुटितं कुटिलम् / 626 / कुटिकुषिभ्यां क्मलम् / कुटमलम् / कुष्मलम् / 627 / कुषेलेश्च / कुल्मलं पापम् / 628 / सर्वधातुभ्योऽसुन् / चेत: / सर: / पयः / सदः / 629 / रपेरत एच्च / रेपोऽवद्यम् / 630 / अशेर्देवने युद् च / देवने स्तुतौ / यशः / 631 / उब्जेर्बले बलोपश्च / ओजः / 632 / श्वेः संप्रसारणं च / शवः / शवसी / बलपर्यायोऽयम् / मत्स्ये ना' इति मेदिनी / ‘कृतृकृपिकपिभ्यः' इति पठित्वा कृपीट इति चतुर्थमुदाहृतम् / 'कृपो रो लः' इत्यत्र न्यासे तु कृकृषिभ्यामिति पठ्यते / अतस्तरतिरत्न प्रक्षिप्त इति कश्चित् / तरतेश्चेति पृथक् पठित्वा 'तिरीटः कूलवृक्षः' इति कश्चित् व्याख्यत् / रुचिवचि // 'उचितं तु भवे न्यस्ते मिते जाते समञ्जसे' इति मेदिनी / 'कुङ्मलो मुकुले पुंसि न द्वयोर्नरकान्तरे' इति मेदिनी / कुटिकुषि // कुष्मलं छर्दनं विकसितमित्यन्ये / सर्वधातुभ्योऽसुन् // दशपाद्यादिष्वसुन् इत्येव सूत्रम् / सर इति // अयं स्त्रियामपि / गौरादित्वान्ङीष् / 'सरसी तु महासरः' इति शब्दार्णवः / महान्ति सरांसि सरस्य इति भाष्यम् / पय इति // 'पीट् पाने / ' 'पयः स्यात् क्षीरनीरयोः' इति मेदिनी / 'वर्च दीप्तौ / ' 'व! नपुंसकं रूपे विष्ठायामपि तेजसि / पुंसि चन्द्रस्य तनये' इति मेदिनी / ‘णभ हिंसायाम् / ' भौवादिकः कैयादिकश्च / 'तप सन्ताप', 'षह मर्षणे', 'मह पूजायाम्', 'तमु ग्लानौ', 'रञ्ज रागे' एभ्यः षड्भ्योऽसुनि सान्तम् / अच्कयोरदन्तमपि / 'नभन्तु नभसा सार्धन्तपन्तु तपसा सह / सहञ्च सहसा सार्ध महञ्च महसा सह / तमेन च तमः प्रोक्तं रजेनापि रजः समम्' इति द्विरूपकोशः / 'तपो लोकान्तरेऽपि च / चान्द्रायणादौ धर्मे च पुमान् शिशिरमाघयोः / सहो बले ज्योतिषि च पुंसि हेमन्तमार्गयोः' इति च मेदिनी / 'मह उत्सवतेजसोः' इति च / 'तमः क्लीबं गुणे शोके सैहिकेयान्धकारयोः' इति रभसः / तमो ध्वान्ते गुणे शोके क्लीबं वा ना विधुन्तुदे' इति मेदिनी / नभोरजसी तु व्याख्यास्येते / रुदिर् ‘रोदश्च रोदसी चापि दिवि भूमौ पृथक् पृथक् / सह प्रयोगेऽप्यनयो रोदस्यावपि रोदसी' इति विश्वः। 'वी गल्यादिषु / ' 'वयः पक्षिणि बाल्यादौ यौवने च नपुंसकम्' इति मेदिनी / 'अन प्राणने / ' अनो भक्तं तत्स्थानञ्च / 'अनोऽश्मायःसरसां जातिसंज्ञयोः' इति टचि तु अदन्तम् / 'पाकस्थानं महानसम्' इत्यमरः / रेपोऽवद्यमिति // 'अरेपसा तन्वा' इति मन्त्रे निरवद्ययेति भाष्यम् / ओजो बले / For Private And Personal Use Only