________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kallassa 650 सिद्धान्तकौमुदीसहिता [उणादिषु 612 / अशित्रादिभ्य इत्रोत्रो। अशित्रम् / वहित्रम् / धरित्री मही / त्रैङ् एवमादिभ्य उत्रः / त्रोत्रं प्रहरणम् / वृञ् वरुत्रं प्रावरणम् / 613 / अमेर्द्विषति चित् / अमित्रः शत्रुः / 614 / आः समिग्निकषिभ्याम् / संपूर्वादिगो निपूर्वात्कषेश्च आ स्यात् / / स्वरादित्वादव्ययत्वम् / समया / निकषा / 615 / चितेः कणः कश्च / बाहुलकादगुणः / चिक्कणं मसृणं स्निग्धम् / 616 / मूचेः स्मन् / सूक्ष्मम् / 617 / पातेड्डेम्सुन् / पुमान् / 618 / रुचिभुजिभ्यां किष्यन् / रुचिष्यमिष्टम् / भुजिष्यो दासः / 619 / वसेस्तिः / वस्ति भेरधो द्वयोः / वस्तय: स्युर्दशासूत्रे / बाहुलकात् शास: शास्तिः राजदण्डः / विन्ध्याख्यमगमस्यतीत्यगस्तिः / शकन्ध्वादिः / 620 / सावसेः / स्वस्ति / स्वरादिपाठादव्ययत्वम् / 621 / वौ तसेः / वितस्ति: / 622 / पदिप्रथिभ्यां नित् / पत्तिः / प्रथितिः / तितुत्रेष्वग्रहादीनाम् (वा 4313) इतीट् / 623 / दृणातेर्हस्वश्च / दृतिः / न च तत एव प्रज्ञाद्यणा सिद्धे किमनेनेति वाच्यम् / स्वरे विशेषात् / धरित्रीति // गौरादित्वान्ङीष् / अमेः // इत्र एवानुवर्तते नोत्रः / आः समिण // समयानिकषाशब्दौ समीपवाचकौ / बाहुलका?षेः दोषा। दिवेर्गुणाभावश्च / दिवा। स्वदेर्धश्च / स्वधा इत्यादि / अमरोक्तमाह। चिकणमिति // सूचेः // सूक्ष्ममिति // णिलोपे कृते कुत्वादि / 'सूक्ष्म स्यात्कण्टकेऽध्यात्मे पुंस्यणौ त्रिषु चाल्पके' इति मेदिनी। पातेः // डित्वाहिलोपः / उकारनकारयोस्तु फलं 'पुंसोऽसुङ्ः' इति सूत्रेऽवोचाम / यत्तूज्ज्वलदत्तेनोक्तम् / उकार उच्चारणार्थ इति। तदाकरविरुद्धम् / 'पुंसोऽसुङ्' इति सूत्रे न्यासरक्षिताभ्यां पुनातेर्मक् सुन् ह्रस्वश्चेति पठितम् / पूजो डुम्सुन्नित्यन्ये / भाष्ये तु सूतेः सप्प्रसवे पुमानित्युक्तम् / 'उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः' इति तु तत्त्वम् / रुचिभुजि // ‘भुजिष्यस्तु स्वतन्त्रे च हस्तसूत्रकदासयोः / स्त्रियां दासीगणिकयोः' इति मेदिनी / वसेस्तिः // ‘वस्तिर्द्वयोर्निरूढे नाभ्यधोभूमिदशासु च' इति मेदिनी / 'अगस्तिः कुम्भयोनौ च वङ्गसेनतरौ पुमान्' इति च / सावसेः॥ अस भुवि बहुलवचनान्न भूभावः / वौ तसेः // 'अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिदिशाङ्गुलः' इत्यमरः / 'स्त्रीपुंसयोर्वितस्तिः स्यात्' इत्यमरमाला / दृणातेः // 'दृतिश्चर्मपुटे For Private And Personal Use Only