________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / 649 602 / सिविमुच्योष्टेरू च / सूत्रम् / मूत्रम् / 603 / अमिचिमिदिशसिभ्यः क्त्रः। आत्रम् चित्रम् / मित्तूम् / शस्त्रम् / 604 / पुवो हस्वश्च / पुत्रः। 605 / स्त्यायतेईट् / स्त्री। 606 / गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः। गोत्रं स्यान्नामवंशयोः / गोत्रा पृथिवी / धत्रै गृहम् / वेत्रम् / पक्रम् / वक्रम् / यन्त्रम् / सत्तम् / क्षत्तम् / 607 / हुयामाश्रुभसिभ्यस्त्रन् / होत्रम्। यात्रा / मात्रा। श्रोत्रम् / भला। 608 / गमेरा च / गात्रम् / 609 / दादिभ्यश्छन्दसि / दात्रम् / पात्रम् / 610 / भूवादिगृभ्यो णित्रन् / भावित्रम् / वादित्रम् / गारित्रमोदनम् / 611 / चरेत्ते / चारित्रम् / इति // 'उष्ट्र क्रमेलकमयमहाङ्गाः' इत्यमरः / सिविमुच्योः // सूत्रिमूत्रिभ्यां चुरादिण्यन्ताभ्यामेरचा रूपसिद्धेः आधुदात्तार्थमिदं सूत्रम् / न च घना तत्सिद्धिः / अचा घओ बाधात् / ‘सूत्रन्तु सूचनाग्रन्थे सूत्रतन्तुव्यवस्थयोः' इति विश्वः / अमिचिमिदि // आन्त्रमिति // 'अनुनासिकस्य विझलोः' इति दीर्घः / 'चित्राश्वपर्णीगोतुम्बीसुभद्रादन्तिकासु च / मायायां सर्पनक्षत्रनदीभेदेषु च स्त्रियाम् / तिलकालेख्ययोः क्लीबं कर्बुराद्भुतयोरपि / तयुक्तयोस्त्वन्यलिङ्गम्' इति मेदिनी / 'मित्रं सुहृदि न द्वयोः सूर्ये पुंसि' इति च / 'शस्त्रं लोहास्त्रयोः क्लीबं छुरिकायान्तु योषिति' इति च / प्रत्ययस्वरेणैव अन्तोदात्ताः। 'शुन आन्त्राणि पेचे / चित्रं देवानाम् / मित्रं त्रयम् / शस्त्रस्य शस्त्रमसि' इत्यादि / पुवो हस्वश्च // पुत्र इति // पुनातीति पुत्रः / पुनामा नरकः तस्मात् त्रायते इति तु व्युत्पत्त्यन्तरम् / स्त्रीति // डित्वाहिलोपः / वलि लोपः / टित्त्वात् डीप् / 'त्री योषिदबला योषा नारी सीमन्तिनी वधूः' इत्यमरः / गुधृ // 'गुङ् अव्यक्ते शब्दे / ' 'गोत्रा भूगव्ययोर्गोत्रः शैले गोत्रं कुलाख्ययोः / सम्भावनीयबोधे च काननक्षेत्रवमसु' इति मेदिनी / ‘सत्रमाच्छादने यज्ञे सदा दाने धनेऽपि च' इत्यमरः / ‘सत्रं यज्ञसदादानाच्छादनारण्यकैतवे' इति मेदिनी / हुयामा // होत्राशब्दः ऋत्विक्ष्वपि स्त्रीलिङ्ग इति ‘होत्राभ्यश्छः' इति सूत्रे हरदत्तादयः / श्रूयते च / 'कारादरोत्राश्विनावाम्' इति / होत्रं हविः / 'यात्रा तु यातनेऽपि स्यात् गमनोत्सवयोः स्त्रियाम् / मात्रा कर्णविभूषायां वित्ते माने परिच्छदे / अक्षरावयवे स्वल्पे क्लीबं कात्स्न्येऽवधारणे' इति च मेदिनी। 'कर्णशब्दग्रहौ धौत्रं श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः / 'भस्त्रा चर्मप्रसेविका' इति च / गमेः // 'गाप्रमङ्गे कलेबरे / स्तम्बेरमाप्रजङ्घादिविभागेऽपि समीरितम्' इति विश्वः / चरेर्वृत्ते // चारित्रमितेि // इत्रप्रत्यये चरित्रमित्युक्तम् / For Private And Personal Use Only