________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Adi www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 648 सिद्धान्तकौमुदीसहिता [उणादिषु 591 / मिथुने मनिः / उपसर्गक्रियासंबन्धो मिथुनम् / न तु स्त्रीपुंसौ / स्वरार्थमिदम् / सुशर्मा / 592 / सातिभ्यां मनिन्मनिणौ / स्यतीति साम / सामनी / आत्मा / 593 / हनिमशिभ्यां सिकन् / हंसिका हंसयोषिति / मक्षिका / 594 / कोररन् / कवरः / 595 / गिर उडच् / गरुडः / 596 / इन्देः कमिनेलोपश्च / इदम् / 597 / कायतेर्डिमिः / किम् / 598 / सर्वधातुभ्यः ट्रन् / वस्त्रम् / अस्त्रम् / शस्त्रम् / इस्मन्निति ह्रस्वत्वम् / छादनाच्छत्रम् / 599 / भ्रस्जिगमिनमिहनिविश्यशां वृद्धिश्च / नाष्ट्रः / गान्त्रं शकटम् / नान्त्रं स्तोत्रम् हान्त्रं मरणम् / वैष्ट्रं पिष्टपम् / आष्ट्रमाकाशम् / 600 / दिवेर्युच्च / द्यौत्रं ज्योतिः / 601 / उपिखनिभ्यां कित् / उष्ट्रः / खात्रं खनित्रं जलाधारश्च / जन्मप्रभावयोः' इति मेदिनी / सुशर्मेति // कृदुत्तरपदस्वरेणान्तोदात्तं पदम् / मनिनि तु मद्ध्योदात्त स्यात् / सुष्टु शृणातीति विग्रहः / स्यति दुःखयति दुरध्येयत्वात्साम / 'साम क्लीबमुपायस्य भेदे वेदान्तरेऽपि च' इति मेदिनी / 'आत्मा पुंसि स्वभावेऽपि प्रसन्नमनसोरपि। धृतावपि मनीषायां शरीरब्रह्मणोरपि' इति च / हनि // 'मक्षिका भम्भराळी स्यात्' इति हारावळी / कवरः पाठकः / ‘बवयोरैक्यात्कबरी केशविन्यासः / 'जानपद' इति ङीष् / अन्यत्र कबरा / गिर उडच् // इदं सूत्रं केचिन्न पठन्ति / अत एव गरुता डयत इति विगृह्य डप्रत्यये पृषोदरादित्वाल्लोपे गरुडशब्दं व्युत्पादयन्ति / इन्देः कमिः // उज्ज्वलदत्तस्तु कमिनिति नितं पपाठ / तन्न / 'इदन्त पात्रमिन्द्रियाणाम् / इदं ते सौम्यं मधु' इत्यादौ नित्स्वराभावात् / दशपाद्यान्तु 'इणो दमक्' इति सूत्रितम् / इदमिति // सर्वनामशब्दोऽयं प्रत्यक्षपरामर्शी / कायतेर्डिमिः // 'प्रयोजनाभावादेव मकारस्येत्संज्ञाविरहे सिद्ध इकारः उच्चारणार्थः / दशपाद्यान्तु डिमित्येव सूत्रितम् / किमिति सर्वनाम। सर्व // दशपाद्यान्तु ष्ट्रनित्येव सूत्रम् / अत एवाधिकं प्रक्षिप्तमित्याहुः / 'असु क्षेपणे / ' 'अस्त्र प्रहरणे चापे करवाले नपुंसकम्' इति मेदिनी / ‘पत्तन्तु वाहने पणे स्यात्पक्षे शरपक्षिणोः' इति मेदिनी / पिबतेः पात्रम् / षित्वात् ङीष् / 'पात्र्यमत्रे त्रिषु क्लीनं खुवादौ राजमन्त्रिणि / तीरद्वयान्तरे योग्ये' इति मेदिनी। भ्रस्जि // ‘क्लीबेऽम्बरीषं भ्राष्ट्रो ना' इत्यमरः / वैष्ट्रं विष्टपम् / उष्ट्रः For Private And Personal Use Only