SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / 583 / कुडिकम्प्योर्नलोपश्च / कुडि दाहे / कुडिदेहः / कपिः / 584 / सर्वधातुभ्यो मनिन् / क्रियत इति कर्म / चर्म / भस्म / जन्म / शर्म / स्थाम बलम् / इस्मन्निति ह्रस्व: / छद्म / सुत्रामा / 585 / बृहे!च्च / नकारखाकारः / ब्रह्म तत्त्वं तपो वेदो ब्रह्मा विप्रः प्रजापतिः 586 / अशिशकिभ्यां छन्दसि / अश्मा / शक्मा / 587 / हभृध्रसस्तृशृभ्य इमनिच् / हरिमा काल: / भरिमा कुटुम्बम् / धरिमा रूपम् / सरिमा वायुः / स्तरिमा तल्पम् / शरिमा प्रसवः / 588 / जनिमृङ्भ्यामिमनिन् / जनिमा जन्म / मरिमा मृत्युः / 589 / वेञः सर्वत्र / छन्दसि भाषायां चेत्यर्थः / वेमा तन्तुवायदण्डः / अर्धर्चादिः / सामनी वेमनी इति वृत्तिः / 590 / नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् धामन् / सर्वे सप्त अमी निपात्यन्ते / नायतेऽनेनेति नाम / सिनोतेर्दीधः / सीमा / सीमानौ / सीमानः / पक्षे डाप् / सीमे। सीमा: / व्येनोऽन्त्यखोत्वं गुणः / व्योम / रौतेः / रोम / लोमा पाप्मा पापम् / धाम परिमाणं तेजश्च / चित्रगुच्छके' इति मेदिनी / 'कपिर्ना सिहके शाखामृगे च मधुसूदने' इति च / सर्वधातुभ्यः // कर्म व्याप्ये क्रियायाञ्च पुन्नपुंसकयोर्मतम्' इति रुद्रः / 'चर्म कृत्तौ च फलके' इति मेदिनी / बृहेः // ‘ब्रह्म तत्त्वतपोवेदे न द्वयोः पुंसि वेधसि / ऋत्विग्योगभिदोर्विप्रे' इति मेदिनी / अश्मेति // भाषायामपीष्यते / छन्दसीति तु शकिनैवान्वेति / हृभृ॥ शरिमेति // ‘शू हिंसायाम् / ' एतच्चोज्ज्वलदत्तरीत्योक्तम् / दशपाद्यान्तु शृणातिर्नेष्यते / तत्स्थाने सः प्रत्ययश्च दीर्घादिर्निच्च ‘स्तृभृसृभ्य ईमन्' इति छन्दोग्रहणञ्चानुवर्तितम् / युक्तञ्चैतत् / 'पिपृतानो भरीमभिः / वातस्य सर्गो अभवत्सरीमणि / स्तीर्ण बर्हिः सृष्टरीमा जुषाणा / यस्यामतिर्भा अदिद्युतत्सवीमनिहिरण्यपाणिः / ' इत्यादिमन्त्राणां तद्भाष्यस्य चानुगुणत्वादुक्तप्रयोगाणां भाषायामदर्शनेन छन्दोऽनुवृत्तेाय्यत्वाच्च / अत एव 'वेञः सर्वत्र' इति सूत्रे सर्वत्रग्रहणं करिष्यति / नामन् सीमन् // सर्वे इति // मनिनन्ता इति शेषः / नामेति // 'ना अभ्यासे' मलोपः / सीमेति // ‘सीमसीमे स्त्रियामुभे' इत्यमरः / पाप्मेति // पिबतेः पुमागमः / बाहुळकादन्यतोऽपि / 'यक्ष पूजायाम् / ' 'क्षयः शोषश्च यक्ष्मा च' इत्यमरः / 'घू प्रेरणे / ' सोमा चन्द्रः / 'डु धाञ्।' 'धाम देहे गृहे रश्मौ स्थाने 1. ध्यामन् इति क्वचित्पाठः / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy